SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8011 End: केलिवनकुञ्जवेशिनि राधाया मुञ्जकेशिनि विदुरात् । सहभावदेशिनीभिजेयति प्र(ति)वेशनीभिरस्वरत: ॥ गुरुजनितमपि न तावत्पर्याप्तिं विबुधजीवने वहति । कचवद्वचनं याचत्कविहृदयान्नैव निर्याति ।। स्वारस्येन प्रवणं प्रेयास मानेन विमुखितं चेतः । प्रतिकूलपवननोदनपरिवृत्तपयस्तुलां वहति ।। वचनमदूरश्रव्यं स्मितमधु(ध)रस्पन्दमात्रविश्रान्तम् । जयति प्रघाणमात्रप्र घुणिकं कुलनतध्रुवां गमनम् ॥ पदवाक्यमानकोविदलक्ष्मीधरसूरिसंभवेनेदम् । विश्वेश्वरेण निर्मितमार्याशतकं विद्यार्थमार्याणाम् ।। Colophon: इति श्रीपण्डितविश्वेश्वरविरचितमार्याशतकं समाप्तिमगमत् ।। No. 11985. विश्वेश्वरायांसप्तशतीव्याख्या. VIŠVEŚVARĂRYASAPTASATĪV YÀ KHYA. Substance, paper. Size, 107 x 5 inches. Pages, 41. Lines, 13 or a page. Character, Davanagari. Condition, good. Appearance, new. Incomplete. A commentary on the Ary asaptasati of Visvēsvara : by himself. Beginning: शब्दार्थरूपकमशेषमिमं प्रपञ्चं यस्यावदन् श्रुतिशिरोविबुधा विवृत्तम् । तत्किञ्चिदक्षरमनन्यपरप्रकाशसंवित्प्रमोदम(य)माकलयामहेऽन्तः ॥ अज्ञानगाढतिमिरक्षति भास्करेषु विद्यावलीवितरणत्रिदशद्रुमेषु । लक्ष्मीच(घ)रस्य विदुषश्चरणारविन्दादुत्तस्थिवत्सु नतयो रजसां कणेषु ।। विद्वजनविनोदाय बालधीरद्धिसिद्धये। व्याख्यात्यार्यासप्तशती सम्यग्विश्वेश्वरो निजाम् ।। तत्र " काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सम्यक् परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥” इत्यालङ्कारिकवचनादनेकविधस्वपरनिष्ठफलजनकतया आर्यासप्तशतीमारिप्सुः प्रारिप्सितप्रतिबन्धकदुरितवितानोपशमसमर्थतया सर्वसिद्धानुभावस्य भगवतो हेरम्बस्यानुसन्धानरूपं मङ्गलं शिष्यशिक्षार्थमुपनिबध्नाति-- For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy