SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8010 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Pages, 10. Lines, 18 on a page. Begins on fol. 1a of the MS. described under No. 11970. No. 11983. विटवृत्तम्. VITAVRTTAM. Complete. On the conduct and characteristics of persons addicted to sensual pleasures : by Bhartrhari. Beginning: नितम्बालसगामिन्यः पीनोन्नतपयोधराः । मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir मुदितमनोभवहासो रमणोरसि मुष्टिघातजो जयति । श्रुतिसुखमणितविमिश्रो वलयावलिकलकलो विलासिन्याः ॥ यासामार्जनशीलत्वान्न द्वेष्योऽस्ति न च प्रियः । न कृतं न च सद्भावो वञ्चनाबद्धचेतसाम् ॥ आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् । यासां सङ्गममासाद्य प्राप्तः को वा न वञ्चनाम् ॥ इति विटवृत्तम् || हितमिममुपदेशं कुर्वता लोकदृष्टि मितमपरिमितार्थं यन्मयोपात्तमत्र । जनितयुवतिरागाः सन्तु पुण्येन तेन प्रतिहतरतिविघ्नाः प्राणिनः सौख्यभाजः ॥ जानकीवदनोल्लासहेतुं सेतुं बबन्ध यः । तत्पाद सेविनाऽलेखि विटवृत्तं द्विजन्मनाम् ॥ No. 11984. विश्वेश्वरार्याशतकम्. VIŚVEŚVARĀRYĀŚATAKAM. Pages, 10. Lines, 11 on a page. Begins on fol. 1a of the MS. described under No. 11969. Complete. A centum of stanzas in the Arya metre describing the beauties and other attractive qualities of women: by Visvesvara, son of Laksmidhara. Beginning : हैमवती दयावकरञ्जितमलिकं हरस्य तज्जयति । लीना ह्रियेव यस्मिन्ननलशिवाप्रतिफलच्छलतः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy