SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8009 निजफाललोचनानलभस्मीकृतसर्वविग्रहस्यापि । अर्धाङ्गीकृतदारः शरैः स्मरस्यातिपीडितः शम्भुः ॥. विन्दुनुतब्रह्मादिकदेवास्यश्रीमहिमकरणम् । दैत्येन्द्रसार्थदलनं भजामि किञ्चिन्महः कृष्णम् ॥ इह लोकसारमधुना नन्दमहोल्लासभाजनं चित्रम् । जडतान्धकारहरणं ममास्तु शरणं महः कृष्णम् ॥ संसारसागरतरिं त्रिपुरारिप्रमुखदानवारिनतम् । दैत्ये . . . . . . . . . .। . . . . . त चक्षुषां स्मरो जयति ।। कर्णावतंसवारिजसंस्थितचलचञ्चरीकालिः । जयति तवायतनयने शृङ्गारकटाक्षराजिरिव॥ __पवर्गरहितः । एतत्स्मरति मनो म(म) कलिन्दतनयातटाईपातिन्याः। कुञ्जान्तरितस्य सरवे मरणे नरकान्तकस्य चरितस्य । ईषत्कृतोलनयनः सतताधरमधुरपायुषम् । पिबति सममेव पथिकः पयः प्रपापालिकानयनम् ।। ललितनकारान्दोलितसीमन्तकचामिलुलितस्य । स्मरति मनस्तन्वङ्गया आमृष्टविशेषकस्य वदनस्य ॥ मेघायते कचाली वदनं चन्द्रायते च हारालिः । तारायते च यस्याः कृष्णाकाशेन्दिरावतां नः सा ।। विधिना किमर्थमधिकं बाणद्वितयं मदीयमारचितम् । इति ॥ परिशीलयन्मनोभूनिजत्रिबाणीजितारिवलो जयति ।। Colophon: श्रीकामराजदीक्षितपुत्रव्रजराजनिर्मिते काव्ये। रसिक(जन)रञ्जनाख्ये तृतीयशतकं परिसमाप्तम् ।। इति श्रीमहीक्षितव्रजराजकृतं मुक्तकं समाप्तम् ।। दशितकुचभुजमूला मिषतस्सूचीविकर्षणस्य तन्वङ्गी। चित्रं सीव्यति युगपधुवजननेत्राणि नेत्राणि ।। गर्जति गर्जत्युच्चैर्भजति अजत्येव दुर्दिनत्वमलम् । मुञ्चति मुश्चति जीवनमम्बुदानवहे वियोगिजनः । End: 603-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy