SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8008 A DESCRIPT, VE CATALOGUE OF रजनीशरजतभाजनमरकतमृत्युञ्जनात् कलङ्कमिषात्। नभास नवाम्भसि निहितः किमु जीवयितुं पति रत्याः ॥ ॥ ३ ॥ हरदग्ध एव मदनः सपदि निमग्नः सुधाकरे सरसि । मालिना तदङ्गदीधितिरुदयति कपटाकलङ्कस्य ॥ ४ ॥ अङ्के कलङ्कदम्भाग(द्ग रुडमाणं वहति चन्द्रमाः कमपि । हरदृष्टिविषविषण्णं जीवयितुं कुसुमधन्वानम् ।। ५ ।। शशिसम्पुढे कलके सिद्धं शृङ्गारकजलं रजनी । दृशि विनिवेश्य जनानां मदनाद्वैतं प्रसाधयति ॥ ६ ॥ ओषधिपतिरमिषात् कलयति शृङ्गारमञ्जरीबीजम् । दृशि विशदेव वदेतन्मनास क्षेत्रेऽङ्कुरं वहति ॥ ७ ॥ End: विधुदधितण्डुलपिण्डं लाञ्छनबदरीतलां विधिर्वहति । अहह चिरादिह सूते कमपि कुमारं स्मरं रजनी ॥ १०० ।। इति कविकङ्कणभणितं शतकं तनुतां मृगाङ्कस्य । विदुषो रुचिमचिरादिव ककुभामुदयो मृगाकस्य ॥ १ ॥ Colophon: इति श्रीकाविकङ्कणभणितं मृगाङ्कशतकं समाप्तम् ॥ No. 11982. रतिकजनरञ्जनम्. RASIKAJANARAÑJANAM. Substance, palm-leaf. Size, 93 X, inehes. Pages, 48. Lines, 7 on a page. Character, Devanagari. Condition, good. Appearance, old. Complete in three Satakas. This is a short poem hy Vrajarāja, son of Kāmarājadikşita, describing the attractions and charms of women. Beginning: स्वर्गेऽत्रिविन्दुराजेसत्कृष्टो भवति यस्य सेवनया। मूढाऽपि तन्निजान्तर्भजेऽहमरुणारुणां(णं)तेजः ।। अज्ञानगाढतिमिरं दूरीकर्तुं स्वभक्तानाम् । दक्षमति मामपायात् पायादरुणारुणं तेजः ।। चरणानतयच्छीर्षच्युताहिभयकैतवात् प्रीत्या । आलिङ्गितो गिरिजया पुलकितकायश्शिवो जयति ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy