SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7996 A DESCRIPTIVE CATALOGUE OF No. 11964, गीतगोविन्दम् , श्रुतिरञ्जनीव्याख्यासहितम्. GİTAGOVINDAM WITH THE COMMENTARY ___SRUTIRANJANI. Substance, palm-leaf. Size, 168 x 1 inches. Pages, 268. Lines. 6 on t page. Character. Telugu. Condition, fair. Appearance, old. Contains the Sargas one to nine complete, and the tenth incomplete Same work as the above. No. 11965. गीतगोविन्दम् , संग्रहदीपिकाव्यख्यासहितम्. GİTAGOVINDAM WITH THE COMMENTARY SANGRAHADIPIKĀ. Substance, palm-leaf. Size, 171 x 1 inches. Pages, 135. Lines, 7 on a page. Character, Telugu. Condition, much injured. Appearance ola. Complete. The text with the commentary entitled Sangrabadipikā. The name of the commentator is not known. Beginning: नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः । सञ्चरन् कनककिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ।। श्रीमान् जयदेवकविः गीतगोविन्दाख्यं प्रबन्धमारभमाणः तत्प्रतिपाद्य वस्तु निर्दिशति- मेधैरिति । मेधैर्मेदरमम्बरं वनभुवः श्यामास्तमालद्रभैनक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकञ्जद्रमं राधामाधवयोर्जयन्ति यमुनाकूले रहाकेलयः ॥ हे राधे यस्मादम्बरमाकाशं मेघैर्मेदुरं व्याप्तमिति यावत् । वर्तत इति शेषः। यस्मात्तमालद्रुमैः तापिञ्छतरुभिः वनभुवः मार्गस्थलीवनभूमयश्च श्यामाः . . . . . मार्ग इति यावत् । वर्तत इति शेषः । नक्तं रात्रिश्चायं कृष्णो भीरुभयशीलश्च एका एकाकी स गृहं प्रति गन्तुमशक्त इत्यर्थः ॥ End: __ हे कृष्ण कुचयोः पत्रं मकरिकापत्रं र . . . . . . कपोलयोः चित्रं कस्तूरिकया लेख्यकर्म कुरुष्व जघने नितम्बे काची रशनां घटय देहि कबरीभारे कचमारे स्रजं पुष्पमालिकामञ्च पूजय; सजा कबरीभारमल. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy