SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7994 A DESCRIPTIVE CATALOGUE OF काव्यं यशसेऽर्थकते व्ववहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ इत्यालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेक श्रेयस्साधनता काव्यालापांश्च वर्जयेदित्यस्यासत्काव्यविषयतां (च) पश्यन् आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमित्यार्यपरिवादनमनुसरन कात्यायनीसमाराधनाय कालिन्दीतटं प्रतिगतस्य नन्दगोपस्योक्तिव्याजेन प्राप्तं राधामाधवयोर्विहाररूपं वस्तु काव्यबीजत्वेन निर्दिशति---मेपैरिति । मेधैर्मेंदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैनक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहाकेलयः ।। अत्र मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्त इति न्यायेन काव्यादिपद्यादौ माङ्गलिके शब्दे प्रयोक्तव्ये सति श्रीप्रदगुरुत्रयात्मकभूमिदेवताको मगण आदौ प्रायोजि । उक्तञ्च मगणस्य श्रीप्रदत्वम् --- भूमिर्मस्त्रिगुरुः श्रियं वितनुते न स्वस्त्रिलो जीवितामति । यद्यप्यादौ मगणः स्यात्तथाप्यादौ मवर्णप्रयोगदोषोऽस्ति । तदुक्तम् --- भयसुरवमरणक्लेशदाहान कुरुते क्रमादिह पवर्ग इति । शुभवर्णप्रयोगनियमोऽपि कविकण्ठपाशे कथितः --- वर्णं गणं च काव्यस्य मुरवे कुर्यात्सुशोभनम् । कर्तृनायकयोस्तेन कल्याणमुपजायते ॥ अन्यथानिष्टसम्पत्तिरनयोरेव संभवेत् । इति । समाधानन्तु जयदेवकवेर्महानुभावत्वाददोषः ॥ तदुक्तं कविकण्ठपाश एव जगदुदयस्थितिविलयमहिताः रवलु लोकविख्याताः । शापानुग्रहकुशला देवा ऋषयो नरा ये वै ॥ तेषामीश्वरसदृशां काव्यग्रथनेन लक्षणं यस्मात् । न प्रत्यवायदोषस्तेषां तेजोविशेषेण ॥ इत्यलं दोषगुणगवेषणयेत्यलम् । प्रकृतमनुसरामः---हे राधे यस्मात्कारणात् अम्बरंमाकाशं मेधैर्वारिवाहैः ‘अभ्रं मेघो वारि वाहः' इत्यमरः । मेदुरं निबिडं व्याप्तमिति यावत् । वर्तत इति शेषः । अत्र यत्तदोर्नित्यसंबन्धादिति For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy