SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7993 श्रीरङ्गराजक्षितिपालमौलिः तस्यात्मजः सर्वगुणाभिरामः । यद्वर्तनं आविमहीपतीनामाचाराशक्षागुरुकल्पमासीत् ॥ रामोशिम्तिरुमलनृपो वेङ्कटादिक्षितीशः तिम्माम्बायां जगति जनिता विश्रुतास्तेन पुत्राः। ये साधर्म्यं दधति धरणीपालिनामग्रगण्या वाणीप्राणेश्वरगिरिसुताभर्तृलक्ष्मीपतीनाम् ॥ जयति तिरुमलेन्द्रस्तेषु विख्यातकीर्तिः नमदरिनृपमौलिस्तोमनीराजिताङ्गिः । सुगुणसुतचतुष्कन्यस्तराज्यातिभारः कृतबुधवरविद्यागोष्ठिरत्यर्जितश्रीः ।। लोकालवालसोशील्यबीजादानाम्बुधिता । सुगुणप्रसवा यस्य दिक्षु भाति यशोलता ।। यहाहुना समुत्क्षिप्ता वडवल्लीमतल्लिका । शत्रुराजप्रतापाग्नेर्मणिर्भवति बन्धकः ।। सोऽयं तिरुमलक्षोणीपतिगूढार्थसङ्ग्रहः(म्) । शृण्वन् मृदुपदं गीतगोविन्दं गान(गोचरम् ) ॥ तस्यार्थदीपिका टीकां करोति श्रुतिरञ्जनीम् । लोकोपकारद्वारा श्रीरामस्य प्रीतये प्रभोः ।। न बुध्यते बुधैर्गीतगोविन्दस्यार्थगौरवम् । व्याख्यानशतकेनापि विहाय श्रुतिरञ्जनीम् ।। रागद्वेषविहीनैरतिसरलैः परगुणस्तवने । विद्वत्कवि भी रसिकैः स्तोतव्या कृतिरिह(य) विमला ।। रत्यलङ्कारसंगीतशब्दशास्त्रावचक्षणैः । विवेकपरगीय्या(विलोकनीया)विद्वद्भिः व्याख्या सा श्रुतिरञ्जनी ॥ अथ स्वलु तत्रभवान् जयदेवनामा महाकविः सङ्गीतसाहित्यसारस्यपारदृश्वा गीतप्रबन्धनिर्माणोपदेशेन तकलपुरुषार्थसम्पादनमन्दरायमानां गोपिकामनोहरवर्णनां मनसि निधाय चिकीर्षितस्य श्रीगीतगोविन्दाख्यस्य प्रबन्धस्य प्रचयमाशासान: 602-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy