SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 7975 सवितुरनचे वंशे जातः । सवितुर्वशस्यानघत्वं रामावतारात् । जात इत्यनेन जननस्य मिथ्यात्वराहित्यं व्यनक्ति । सवितुरित्यनेन जगत्प्रकाशवंश इति द्योत्यते । मानुषत्वं मानयन बहुमन्यमानः। अनेन “आत्मानं मानुषं मन्ये" इति वचनं स्मार्यते । देवः श्रीमानिति पदद्वयेन परत्वं लक्ष्मीविशिष्टत्वं(च) सूचयति । एमिः पदैरवतारसत्यत्वमित्याद्यर्थोऽनुसंहितः । End: युधि युद्धे । पशिग्रीवे दशमुखे । विनिहते विनष्टे सति । सीता प्राप्य जनकतनयामवाप्य । पादुकाभ्यां रक्षितं पालितम् । राज्यं देशम् । भूयः पुनरपि । स्वयमनुभवन् स्वयमेवानुपालयन् । श्रीमानिति प्रयोगे महत्त्वम् । सीताविरहरहितः । निजां स्वकीयाम् । राजधानी पट्टणम् । सनाथामतनुत नाथसहितां कृतवान् । तनु विस्तारे । लङ् ॥ Colophon: इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु हंससन्देशे द्वितीयसन्देशव्याख्या समाप्ता ॥ No. 11915. हंससन्देशव्याख्या. HAŃSASANDĒŠAVYAKHYĀ. Pagos, 8€. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 11908. Complete. Same commentary as the above, but with slight difference here and there. Beginning : वेदान्ताचार्यमहं विविधासङ्ख्येयगुणगणाम्बुनिधिम् । वन्दे तत्कृतहंससन्देशश्लोकविवरणं कुर्वन् । महाचार्यपदद्वन्द्वकृपामालम्ब्य भक्तितः । वित्रणोमि यथाप्रज्ञं हंससन्देशमुत्तमम् ।। श्रीमान् वेङ्कटनाथार्यः शिष्यानुजिघृक्षया इतरकाव्यसन्देशादीनां वकृविषयवैलक्षण्याभावात् विषयवैलक्षण्यविशिष्टं हंससन्देशमकरोत् । तत्र सन्देशे रामः माल्यवत्पर्वते स्थितः सन् मारुतिना सीतादर्शनानन्तरं सीताश्वासनार्थ तत्र सरसि स्थितं हंसं दृष्ट्वा प्रेरयति । तत्र प्रथमश्लोके स्वयं 601 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy