SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7974 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir No. 11914. हंससन्देशव्याख्या. HAMSASAN DESAV YAKHYA. Pages, 68. Lines, 20 on a page. Begins on fol. 180a of the MS. described under No. 11904. Complete. A commentary on the Hamsasandēsa of Vedantadēsika, described under No. 11204. It was composed apparently by a disciple of Śrīnivāsaguru of Kausikagōtra who was himself the disciple of Lakṣmaṇārya and of Srinivasarya of Vadhulagōtra. The latter is said to have been a disciple of Mahacarya and son of Devarajaguru. Beginning: श्रीमान्वेङ्कटनाथार्यः कवितार्किक केसरी | वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ महादेशिक सम्प्राप्तवेदान्तद्वयमाश्रये । वाधूल श्रीनिवासार्य देवराजगुरोः सुतम् ॥ वाधूल श्रीनिवासार्यात्प्राप्तवेदान्तसम्पदम् । लक्ष्मणार्यदयापात्रं श्रीनिवासगुरुं भजे ॥ वेदान्ताचार्यमहं विविधासङ्ख्येयगुणगणैर्जुष्टम् । वन्दे तत्कृतहंससन्देशश्लोकविवरणं कुर्वन् ॥ वाधूल श्रीनिवासार्थं कुशिकान्वयजं गुरुम् । उभौ नत्वा प्रवक्ष्यामि हंससन्देशटिप्पणीम् ॥ महाचार्यपदद्वन्द्वकृपामालम्ब्य भक्तितः । विशृणोमि यथाप्रज्ञं हंससन्देशमुत्तमम् ॥ श्रीमान् वेङ्कटनाथार्यः स्वशिष्यानुजिघृक्षया पुरातनकाव्यसन्देशादीनां वक्तृविषयवैलक्षण्या भावाद्विषयादिवैलक्षण्य विशिष्टं हंससन्देशमकरोत् । अस्मिन् सन्दशे रामो माल्यवत्पर्वते स्थितः सन् मारुतिना सीतादर्शनानन्तरं सीताश्वासनार्थं तत्र सरसि स्थितं हंसं दृष्ट्वा प्रेषयति । तत्र प्रथमश्लोके स्वयमपि श्रिया नित्यसंश्लेषयुक्तोऽपि मनुष्यभावमभिनयन् कामुकभावमन्वभूदित्याह – वंश इति । आदी मगणप्रयोगात् तस्य पृथिवी - दैवत्यत्वाग्रन्थस्य तदभ्येतॄणां च स्थैर्य सिध्यति । वकारस्यामृतबीजस्यादौ प्रयोगात् प्रबन्धे मङ्गलत्वसिद्धिः । रघुनाथविषयत्वादर्थतोऽपि मङ्गलत्वम् । - 1 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy