SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSO RIPTS. आकैलासादविदितचरान् स्वैरमुल्लङ्घय देशान बन्धुप्रीत्या तव जिगमिषोरीदृशीं दूरयात्राम् । वक्ष्ये मार्गं वनगिरेपुरीवाहिनीभिर्विभक्तं श्रोता हि त्वं तदनु सुदृशः सौम्य सन्देशवार्ताम् ॥ पूर्वं वाचा कलमधुरया शश्वदामन्त्र्य बन्धून् पाथेयं च प्रकृतिमृदुलं कल्पयित्वा मृणालीम् । ध्यात्वा हंसं तव कुलगुरुं (तं) विरिञ्चौपवाह्यं शैलादस्माद्गनपदवीमुच्चकै रुजिहीथाः ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति श्रीमट्टवामनस्य कृतिः पूर्वो हंससन्देशः समाप्तः ॥ End : सेयं दीर्घा विरहरजनी हन्त किंचिद्विभाता शापस्यान्तः सपदि भविता वासरैः कैश्विदेव | मासावेतौ ( गमय) तदनु प्राप्य भोक्ष्यावहे तान् भोगानिष्टान् रजनिषु परं प्रौढचन्द्रातपासु || कृत्वा कार्य मम पुनरिदं कीर्तिमेनां च लब्ध्वा प्रत्यावृत्तः पुनरपि (सरखे का) तथा सङ्गतः सन् । चेतोरम्ये विहर सलिले स्वेच्छया निम्नगानामव्यापन्ना विहग युवयोरस्तु संयोगलक्ष्मीः || इति भट्टवामनस्य कृतिः हंससन्देशः समाप्तः ॥ मैत्रीं येन मनोभवो विरचयन् विश्वं जयत्यञ्जसा येनोद्दीपनकारिणा विजयते शृङ्गारनामा रसः । र सोऽयं वः सुखमातनोतु जगतामानन्दनश्चन्द्रमाः || णाश्वकोरपरिषत्सौहित्यनाडिन्धमः 7973 No. 11913. हंससन्देशः. HAMSASANDESAḤ. Substance, palm-leaf. Size, 16 x 13 inches. Pages, 21. Lines, 7 on & page. Character, Grantha. Condition, injured. Appearance, old. Complete. For Private and Personal Use Only Same work as the above. This is the original of the MS. described under the previous.No.
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy