SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OP 7976 परवासुदेवोऽपि श्रियः नित्यसंश्लेषयुक्तोऽपि मनुष्यभावमाभिनयन् कामुकभावमनसो(न्व)भूदित्याह-वंश इति । End: विद्येति । सन्तः सत्पुरुषाः। विद्याशिल्पप्रगुणमनसा विद्यारूपशिल्पं तेन प्रकृष्टचित्तेन वेङ्कटेशेन वेदान्ताचार्येण कृप्तं विरचितम् अन्तःश्रवणं पश्यन्तु अन्तःश्रवणेनावलोकयन्तु दृशिप्रेक्षण इति धातोर्लोट् ॥ Colophon: . इति कवितार्किकसिंहस्थ सर्वतन्त्रस्वतन्त्रस्य श्रीमद्रङ्गराजदत्त श्रुत्यन्ता. चार्यकस्य यतिवरसिद्धान्तिनामनन्यजीवस्य श्रीमद्वेङ्कटनाथस्य कतिषु वक्तृवलक्षण्यविषयवैलक्षण्याविशिष्टस्य महतां महनीयस्य बालव्युत्पत्तिसाधनस्य हंससन्देशस्य व्याख्यायां द्वितीयाश्वासः ॥ No. 11916. हंससन्देशव्याख्या. HAMSASANDĒŠAVYĀKHYĀ. Pages, 50. Lines, 7 on a page. Begins on fol. 10a of the MS. described under No. 11905. Completo. Same work as the abovo. 3. ŠĶNGĀRAKĀVYA. No. 11917. अमरुशतकम्. AMARUŠATAKAM. Pages, 21. Lines, 20 on a page. Begins on fol. 523a of the MS. described under No. 1800. Complete. A centum of stanzas illustrating the sentiment of love in its various aspeots. This work is, according to a popular tradition, attributed to King Amaru. Vide M. Seshagiri Sastri's Report, No. 2, page 47. Beginning: ज्याकष्टिबद्धरव(क)टकामुरवपाणिपृष्ठप्रेङ्खन्नरवांशुचयसंवलितोऽम्बिकायाः। त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भमरविभ्रमभृत् कटाक्षः ॥ क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy