SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्थलामिति शब्दरत्नाकरे । * Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. शृङ्गारशर्कराक्षोदसङ्गतिर्मधुराकृतिः । जयति प्रथितं काव्यं शुकसन्देशसंज्ञितम् ॥ तस्यातिमोहनगभीरतरार्थजातसम्पूरितोदरसमुद्रसहोदरस्य । द्वारावि (पि) धानसकलोद्धरण प्रवीणं श्रीमानवेदनृपतिर्विद्यति तनोति ॥ लक्ष्मीदासकवीश्वरेण भणितः सन्देशकाव्याचलः गूढार्थोच्छ्रयदुर्गमा (मो)ऽद्य धिषणाशक्तया मयारुह्यते । श्रान्तश्रेत्पतितोऽन्तरा गुरुकृपायष्ट गरिष्ठां तदा विष्टम्याधिक कृच्छ्रतः स्थविश्वद्न्तास्मि चाधित्यकाम् ॥ लक्ष्मीदासकवरुदारवचसः सन्देशकाव्याङ्गजो बर्थ श्रुतवृत्तिमण्डनगुण श्रीमानवेदार्णवात् । जातामद्य विलासिनीं सहृदयां गृह्णन् बुधेभ्योऽधिकं दत्वार्थान् दृढरक्षितान् जनयतादानन्दमस्यां सदा ॥ अथ कविकुलचूडामणिर्लक्ष्मीदासः शुकसन्देशाख्यं काव्यं चिकीर्षुः “ आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुख" मिति शास्त्रप्रामाण्यमनुसरन् आशीराद्यन्यतमैर्भवितव्यमित्यतो वस्तुनिर्देशकथां तावत्प्रस्तौति मू–लक्ष्म्या रङ्गे शरदि शशिनः सौघशृङ्गे कयोश्चित् प्रेम्णा यूनो सह विहरतोः पेशलाभिः कलाभिः । द्वारान्वे (से)धः क्व नु हतविधेर्दूरनीतः स तस्याः श्रान्तः स्वमे शुकमिति गिरा श्राव्यया सन्दिदेश ॥ इति ॥ शरदि शरत्काले शशिनश्चन्द्रस्य लक्ष्म्याः शोभायाः ; 'शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः, इति हलायुधः । रङ्गे नटनस्थले ; रङ्गं स्यान्नटन 7985 * आयात्यस्तं वि (र) हिषु निजं तापमासज्य मानाढोलासं प्रविश गुणकामूहशाली विशालाम् । अग्राम्यालङ्करणह सितालापलीलाविशेषमनोद्रेकं मनास गुणितं कुर्वतीमङ्गयोः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy