SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7984 A DESCRIPTIVE CATALOGUE OF End: असमगुणनिधानान्सर्वमोक्षाध्वहेतून त्रिभुवनहितकर्तु (र्तृन्)लोकनाथैः प्रवन्द्यात्(न्) । रहितनिरिवलदोषान् धर्मचक्राधिपश्चि सततमसमभक्तया सद्गुरून् पञ्च नौमि ॥ Colophon: इति भट्टारक श्रीसकलकीर्तिविरचिते श्रीवृषभनाथचरित्रे श्रीवजनहोसत्तिश्रीमतीवजदन्तोद्भवान्तवर्णनो नाम तृतीयः सर्गः ॥ जिनेन्द्रान् जितकर्तीिन् सिद्धलोकाग्रवासिनः। गुणाकरांस्त्रिधा साधून् वन्दे तद्वृद्धयेऽरिवलान् ॥ अथान्यच्छृणु पुत्रि त्वं साभिज्ञानं बवै तव। युगन्धरजिनेन्द्रस्य यच्चरित्रं सुपावनम् ॥ अमृताश्रवणध्या(ना)दायातो धर्मवृद्धये। नृपतिस्तं विदित्वाशु सम्मतं निकटं ययौ ।। दत्वा तावपि रा. No. 11900. शुकसन्देशः, सव्याख्यः ŚUKASANDĒŠAĦ WITH COMMENTARY. Substance, paper. Size, !! x 84 inches. Pages, 259. Lines, 18 on a page. Character, DēFanāgarī. Condition, good. Appearanco, now. Complete in 12 Prakaranas. A poem in two parts in wbich a lover is described as having sent a parrot as a messenger to his beloved. By Lakşmidāsa. The commentary is called Vilāsini and was written by King Mānavoda, probably a prince of Calicut. Beginning: कलायकुसुमच्छविम्फुरदुदारपीताम्बरं परं पशुपसुन्दरीकुचपटीरपङ्काङ्कितम् । धनञ्जयरथालयं लसदभीशुहस्तं भजे मनोहरमुदारधीहृदयगोचरं तन्महः ।। इन्दिरानयनानन्दमिन्दीवरदलद्युतिम् । वन्दारुजनमन्दारं वन्दे कृष्णमहर्निशम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy