SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Colophon : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. प्राप्तुं योग्याभूत् । यथा यामे संयोगावसरे । तथा राका पूर्णचन्द्रतिथिः । सन्ध्यारागाकारं यथा प्राप्य शोभते तद्वदित्यर्थः ॥ Beginning : Acharya Shri Kailassagarsuri Gyanmandir एवं विलोमाक्षरकाव्यकृत्ये भूयांसमायासमवेक्ष्य सन्तः । जानन्त्विमां चित्रकवित्वसीमां देवज्ञसूर्याभिधसम्प्रविष्टाम् ॥ गोदावरी ब्रह्मगिरेः सकाशात्सम्प्रापिता प्रागुदधिं प्रयत्नात् । ( ये ) नसा ( णा सो ) पि पुनः प्रतीयमानेतुमद्विं प्रव ( भवे ) त्किमेताम् ॥ वरत्वस्वेदान्दैत्यक्ते कलियुगे मया । लिखितं रामकृष्णाभ्यां चिह्नितं काव्यमुत्तमम् ॥ No. 11899. वृषभनाथचरितम्. VRSAEHANĀTHACARITAM. Pages, 20. Lines, 8 in a page. Begins on fol. 2a of the MS. described under No. 11864. Wants the beginning and end. Fragmentary and disordered. A poem describing the story of the Jaina saint Vṛṣabhanatha, the first of the 24 Tirthankaras : by Sakalakīrti. 7963 वाचः प्रामाण्यमापन्नाः सत्यसीमावलम्बिनः । धर्मोपदेशदाता महाप्राज्ञा महाधियः ॥ कवित्वादिगुणोपेतास्तथ्यकीर्तिविराजिताः । मुमुक्षवो जगन्मान्या महातपस ऊर्जिताः । निर्मदाः करुणाक्रान्ताः सन्मार्गोद्योतनोत्सुकाः । निरा ( री) हा : सूरयः पुंसामकारण सुबन्धवः ॥ इत्याद्यन्यगुणग्रामाः निष्प्रमादाः शुभाशयाः । ग्रन्थादिरचने शक्ता विश्वकार्यविधौ क्षमाः ॥ * अयोध्यानगरे राजा जयवमास्य वल्लभा । सुप्रभाभू (त) योः सूनुरजितं जयसंज्ञकम् ॥ भुक्वा तत्र महत्सौख्यं जिनपूजापुरस्सरम् । प्रणतेन्द्रों दिवश्रयुत्वा मुक्तिगामिगुणार्णवः ॥ जयवर्मविरक्तचा स्वराज्यं हित्वाजितं जये । गत्वाभिनन्दनस्यार्ते (न्ते) मुनेरादाय संयमम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy