SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7962 A DESCRIPTIVE CATALOGUE OF (भागीरथी रामकथातिरम्या) कालिन्दिका) कृष्णकथा मनोज्ञा । सरस्वती सूर्यकवेः स्मृतिर्या (तृतीया) स्नातुं प्रयागश्रमतः(गेऽत्र मतिः)कवीनाम् ॥ समाक्षरानिर्विषमा (क्षरार्धा) (द्वेधा भवेद्य)स्तकवित्वसीमा। समानभिन्नार्थतया द्विधाद्या भिन्नाक्षरार्था च भवेदितीया ॥ अथ कवित्वपरिभाषा पिङ्गलादौ कथिता। (अध्याहारो यत्तदोर्वा क्रियायाः) प्रागा(पादा)द्यन्तोना(न्ते वा)विसर्गों विसर्गः । कुत्राप्यूहा लक्षणा व्यञ्जना वा विद्यादेतां चित्रकाव्यानुपूर्वीम् ॥ नैकाक्षरा(णि छन्दोक्ति प्रसिद्धाभिधानकम्) । (नैव व्या)करणालापतन्द्राक्षेपो (णक्लिष्टं द्राक्षापाकोऽ)त्र केवलम् ॥ अथ प्रायो ययोः कथाप्रसङ्ग प्रस्तावे(वेष्ट)देवतात्वेन प्रणमति... तं भूसुतामुक्तिमुदार(हासं) (. .) संहारदामुक्तिमुतासुभूतम् ।। ___ तं भूसुतामुक्तिं वन्दे। भूसुतायाः मुक्तिर्यस्मात्स तथा रावणराक्षतायाः सीताया मुक्तिमोक्षणं यस्मात्तं राघवं वन्दे नमस्करो)मीत्यर्थः । किम्भूतम् उदारहासम् । उदारो गम्भीरो हासो यस्यासौ । उद्वेगनिमित्तेषु सर्वानर्थेषु। _अथ कृष्णपक्षे End: अथ रावणे न(स)परिवार(रे) हते सति लङ्का हतप्रभाभूदिति विद्युन्मालयाह । याने रामागमने। सा लङ्का। रङ्कागाराध्यासं यथा भवति तथा मेयाभूत्। लङ्का नगरी। रङ्कस्यागारं तस्याध्यासो भ्रमः । तेन मातुं योग्याभूत् । इयं लङ्का कस्यचिद्रकस्य अगारभ्रमेण जा(ज्ञा)ताभूदित्यर्थः। कस्मिन्सति काराव्यासे सति। कारा बन्दीगेहमस्य अव्यासे अविस्ता(रे) सति काराविस्तारं निर्भिद्य बन्दीभूतेषु देवेषु निर्मोचितेषु सत्सु इत्यर्थः ॥ कृष्ण पक्षेसेव्या राका यामे नेया सन्ध्यारागाकारं कालम् ॥ पूर्व [सादिया] सैरन्ध्रयासाकं कृष्णस्य गार्हस्थ्यमभूदित्युक्तम्। तत्र दृष्टान्तमाह-सेव्या सेवितुं योग्यातिरमणीया सैरन्ध्री कालं मेघश्यामं कृष्णं नेया For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy