SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7957 Colophon: प्रख्यातः प्रणतार्तिहृद्गुरुरिति श्रीभाष्यकर्तुर्मुनेयो माहानसिकस्तदुक्तिरसिकः श्रीमान्स यत्राभवत् । वंशे तत्र हि वादिहंसजलदाचार्यादिभिभूषिते यज्वामुद्रधुनाथदीक्षितकविः श्रीश्रीनिवासेष्टिनः ।। तत्सूनुः किल वेङ्कटाध्वरिकविस्तस्यानुमत्या गुरोः श्रीमद्यादवराघवीयचरितं श्लोकैः शुभैस्त्रिशता । तैराख्याति निगद्यतेऽक्षरगणैर्यत्रानुलोम्योदितैः रामस्य प्रतिलोमतस्तु पठितैः कृष्णस्य यत्क्रीडितम || किञ्चित् सश्चिन्तये गोपीकिलकिवितवञ्चितम् । अञ्चितं ज्योतिरमरैरञ्जनाद्राव इञ्चितम् ।। No. 11892. यादवराघवीयम् , सव्याख्यानम्. YĀDAVARĀGHAVIYAM WITH COMMENTARY. Pages, 76. Liner, 7 on a page. Begins on fol. la of the MS. described under No. 10227. Complete. Same work as that described under R. No. 135 of the Triennial Catalogue of MSS., Vol. I, Part I, wherein see fur the beginning. There is some divergence in reading in this MS. beyond the 48th stanza. End: साय्यतामरसागारामक्षामा घनभार गौः । निजदेपरजित्यास श्री रामे सुगराजभा । सा, अग्र्यतामरसागाराम् , अक्षामा, घनभा, (आर,) गौः, निजदे, परजिति, आस, श्रीः, रामे, सुगराजभा । रामप्रवेशानन्तरं सा गौः अयोध्याभूमिः गौ के वृषभे चन्द्रे वाग्भि(ग्दिग) दिब्धे(दृग्धे)नष(नुष)स्त्रियामिति रत्नमाला । अक्षामा अकृशा घनभा अतिदीप्तिश्च सति अग्र्या तामसागिराम्] अग्र्यामुत्तमाम् । तामरसागाराम् । कमलालयाम् । लक्ष्मीम् आर प्राप्तवती । वटते (निजदे)स हि प्रपन्नेभ्यः आत्मा. नन्ददातीति, आत्मदा बलदा इति श्रुतेः । परजिति रावणादिशत्रुजेतरि रामे सुगराजभा(मुगा)सुगमा राजभा स]राजदीप्तिर्यस्यास्सा तथोक्ता । राज्येन हि राजतेजः सुगमं भवति । श्रीः राज्यमयी सुप(सम्प)त् । आस बभूव । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy