SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7958 A DESCRIPTIVE CATALOGUE OF प्रातिलोम्यपाठस्तु --- __ भाजरागसुमेरा श्रीसत्याजिरपदेऽजनि । गौरभानघमा क्षामरागा सारमताग्र्यसा ॥ भा। अजरागसुमेरा । श्रीसत्याजिर पदे । अजनि। गौरभा। अनघमा। क्षामरागा। सा। अरमत । अग्र्यसा । अजरागः । अजराणां निर्जराणाम [आ]अत(ग): पारिजातः तस्य सुमानि पुष्पाणि इरा स्थानं यस्यास्सा अजरागसुमेरा पारिजातकुसुमनिष्ठा भा दीप्तिः । श्रीसत्याजिर पदे । श्रीसत्यायाः सत्यभामायाः अजिरपदे अङ्कणस्थाने । अजनि अजायत । पारिजात. कुसुमदीप्तिरत्यद्भुता सत्यभामाङ्कणे प्रससारेति कथनेन तदङ्कणे पारिजातः श्रीकृष्णेन स्थापित इति व्यज्यते । तेन सा सत्यभामा । गौरभा । पूर्वापेक्षयाप्यधिकतटिगौरकान्तिः । अनघमा निर्दोषसम्परा(त्का ।) क्षामः क्षीणः रागः मात्सर्यं यस्यास्सा क्षामरागा । पारिजातानयनेन नरा(नार)ददत्तत्वात् कुसुमग्राहिण्यांक रुक्मिण्यां तद्दातरि कृष्णे च प्ररूढमात्सर्यमज्झितवतीति भावः। रागोऽनुरागो मात्सये (इ)ति रत्नमाला । अग्र्यसा अयं श्रेष्ठं सं ज्ञानं यस्यास्सा अग्र्यसा सन्त्वित्य(मिति स्यन्दनपथे ज्ञाने ध्याने निवारण इति । तत्रैव समीचीनविवेकवती च सती अरमत कृष्णे(न)साकं क्रीडति स्म । श्रीमद्राघवयवीर्ययोक्तुंस(यादवीयचरितोत्तंसां)कला(शालिनां) श्रेयोहेतुमचीकरत् कृतिमिमां श्रीशो मया दुष्कराम । तस्मादस्त्र(त्र) पवित्रमाधवकथास्वादोन्मिषत्कौतुकाः सन्तस्साधु विद(त)न्वतां गणविदः श्लाघाममोघादराः ॥ Colophon: राघवयादवीयं समाप्ता(प्तम् ) ।। No. 11893. यादवराघवीयम् , सव्याख्यानम् YĀDAVARAGHAVIYAM WITH COMMENTARY. Pages, 54. Lines, 9 on a page. Begins on fol. la of the MS. described under No. 11891. Same work as that described under R. No. 135 of the Triennial Catalogue, Vol. I, Part I, but the following stanzas are added in the beginning and in the end respectively. Beginning: प्रणम्य रङ्गनिलय दुग्धाम्भोधिसुतापतिम् । चित्रं प्रबन्धं लिरिवतुं श्रीनिवासः प्रचक्रमे ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy