SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7704 A DESCRIPTIVE CATALOGUE OF प्रमाणविष(य)तां सतीत्यसतीति च वेदितुं यं वनेचरं युधिष्ठिरोऽन्वयुत स वनेचरः विदितः विदितस्त्तान्तः युधिष्ठिरं द्वैतवने सरस्यवस्थितं समाययो समागतवान् । End : अथेति । यूयमपि यथायथमस्त्राणि ददतैवं शशधरमौले(रभ्य)नुज्ञामवाप्य त्रिदशपतिपुरोगाः सुरपतिमुख्या लोकपालाः तस्मै पाण्डवाय विजयि विविध मस्त्रं वितेरुः । अवितथं फलं यस्य तादृशमाशीर्वादमारोपयन्तः . . . . ना विजयस्वेति परार्थमाशीर्वादमाशिषः प्रयुञ्जाना इत्यर्थः । पूर्णकामाय प्राप्तमनोरथाय दिव्यास्त्रलाभात् । विजयते तच्छीलं विजयि । अस्त्रविशेषणम् । अस्त्रं वितेरुः । शशधर इति चन्द्रनाम्नो रूढिः। शशधरमौलेरिति पञ्चम्येकवचनम् । असंहायॊत्साहमिति । अमरास्तमुच्चैरुपजगुः । कीदृशम् । जयिनमुदयं प्राप्य असंहार्थोत्साहम् । सन्ततं पार्थमसंहार्यः अशक्य उत्साहो यस्य दिव्यास्त्रलाभाज्जयिनं जयशीलम् । जगतोऽनवसादाय तरसा अचिरेण गुर्वी धुरं वोढुं स्थितं त्रैलोक्यस्य सुतरां स्थित्यै महति भारे स्थितं यत्र स्वधाम्ना लोकानामुपरि कृतपदं महसा तेजसा सर्वेषां राज्ञां शिरसि न्यस्तचरणमित्यर्थः । तप एव लक्ष्मीरतिशयः तया दीप्तं दीप्यमानम् । एवंविधमर्जुनं सुरास्तुष्टुवुः । दिनकृतमिव ; यथैव सुरा विवस्वन्तं गायन्ति तथार्जुनमुपजगुरित्यर्थः । सोऽपि भगवान् जयिनमुदयं प्राप्य जगतोऽनवसादाय महतीं धुरं सकलभुवनरक्षालक्षणं कार्यभारं वोढुं स्थितम् । अत्र उद . . . . . . . . . . . . . . . . . . . . . . . . . . . शोभनम् ॥ Colophon: इति भारविकृतौ किरातार्जुनीयमहाकाव्ये प्रकाशवर्षकृतायां लघुटीकायामर्जुनस्य पाशुपदा(ता)स्त्रप्रदानं नामाष्टादशः सर्गः ॥ ___No. 11482. किरातार्जुनीयव्याख्यानम्-घण्टापथः. KIRATARJUNIYAVYAKHYANA M : GHAN''ĀPATHAH. · Substance, paper. Size, 10% X 5 inches. Pages, 342. Lines, 14 on # page. Character, Devanagari. Condition, good. Appearance, old. The commentary by Mahõpādhyāya Kõlacala Mallinātha on the Kirātārjuniya of Bbāravi. Sabine Protaracters by waböpudhyás For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy