SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7703 Colophon: इति कृष्णविरचितायां किरातार्जुनीयटीकायां चतुर्थः सर्गः ॥ End: शारवासु अवसक्तः कमनीयः ललितः परिच्छदः आभरणं यासाम् । अध्वश्रमातुरैः क्लिष्टः । वधू . . . . निवेशनस्य विभागः । तेन परिष्कतानां निवेशनार्थं विभागेन परिष्कृतानां वा वनपादपानां लक्ष्मीः पुरोपवनज । . . . . जज्ञे उप्तः । वनमुपवनमिति प्रादिसमासः ।। Colophon: इति किरातार्जुनीयठीकायां सप्तमः सर्गः ॥ ___No. 11481. किरातार्जुनीयव्याख्या-लघुठीका. KIRATARJUNIYAVYAKHYA : LAGHUTIKA. Bubstance, palm-leaf. Size, 181 x 11 inches. Pages, 357. Lines, e on a page. Oharacter, Grantha. Condition, much injured. Appearance , old. The first three leaves have been lost. Complete. This is a short commentary on the Kirātārjunīya of Bhāravi, by Prakāśavarşa. The former owner of the manuscript is stated to be one Rāmayya. Beginning: कितीतीत्वं दितं रखण्डनं विगतं दितं यस्य विदितः अरवण्डित इत्यर्थः । एवं बहुव्रीही कृते निष्ठान्तस्य पूर्वनिपातेन भवितव्यम्, उच्यते-निष्ठा. . . . . . . . . इत्येवोच्यत इति प्रदेशान्तरे भाष्यकारेण चोक्तम् । पश्च . . . . तो स्येति । तस्मिन् प्रसङ्गे च क्तवतुप्रत्ययान्तेना(वि)धानात् समासो न प्रवर्तते । अतः परिशिष्टः क्तप्रत्यय एव निष्ठाग्रहणेनावशिष्यते । अतो नान्योऽर्थों निष्ठाग्रहणेनेति निष्ठाग्रहणस्येदं प्रयोजनमवस्थापितं पदकारेण-निष्ठेत्यनया निष्ठा विहिता तत्र पूर्वनिपातो भवति । न चात्र निष्ठेत्येतया निष्ठा विहिता । तेन पूर्वनिपातो न भविष्यति । अथवा वेत्तीति वित् । इतः समाययौ । द्वैतवने सरस्यवस्थितं युधिष्ठिरम् । द्वैतवन इति सामीप्येऽधिकरणसप्तमी ; यथा गङ्गायां घोष इत्यादिवत् । वने चरतीति वनेचरः । चरेष्टः । तत्पुरुषेत्यादिना सप्तम्या अलुक् । अधुना समुदायार्थों वर्ण्यते । कुरूणां सम्ब . . . . . श्रीः तस्याः श्रियः पालिनी या वृत्तिः For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy