SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Begins on fol. 17a. The other works herein are Yamakabharataṭīkā la, Rāmatārāvalī 23a, Taittirīyopanisadbhasya 29a. Complete. Same work as the above, but with a slightly different colophon which is given below: Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः यमकभारततात्पर्यनिर्णयरसमाप्तः ॥ No. 11890. यमकभारतटीका. YAMAKABHĀRATATIKA. Pages, 31. Lines, 7 on a page. Begins on fol. 1a of the MS. described under the previous No. Incomplete. Acharya Shri Kailassagarsuri Gyanmandir श्रीमुखाम्भोज हंसाय संसार ( (र्णव से ) तवे । सोमवंशावतंसाय नमः कंसाह (द्य ) सद्भिदे || व्यासं भारतकर्तारं मध्वमूलगुरुं तथा । चेतो वाग्देवतां वाणीं गुरुं च प्रणमाम्यहम् || अथ देवेशयोगीन्द्र शिक्षा करिष्ये मन्दबोधाय ठीकां यमकभारते । The A commentary on the work described under the last number. author refers to the existence of a prior commentary written in verse on this work and says that he has followed it. Beginning : · · . यद्यपि श्लोकरूपास्ति टीकास्य सुगमा अतस्तामनुसृत्यैव ठीकेयं क्रियते मया ॥ 7955 · For Private and Personal Use Only I इह हि सकलसुजनानां प्रत्यहं पठनेन महाभारतपठनजनितफलसियर्थं सपेण महाभारतार्थप्रतिपादकं काव्यं करिष्यन् श्रीमदानन्दतीर्थमुनिः स्वस्वान्तरायविधुरतया आदी श्रीहरिध्यानरूपं मङ्गलमवश्यं कर्तव्यमिति स्वजनं शिक्षयति- ध्यायेदिति । अत्र सुधीरिति कर्तृवाचकपदं विष्णुमिति विशेष्यपदं चाध्याहार्यम् । End : सर्वेऽपि देवास्तव पराजिताः इति सूचयति - पुरमिति । अरिदरी अरिश्रकं दरः शङ्खः तावस्य स्तः इति कृत्वा अरिदरी चक्रशङ्खधरः श्रीकृष्णः
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy