SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7954 A DESCRIPTIVE CATALOGUE OF No. 11888. यमकभारतम. YAMAKABHARATAM. Substance, palm-leaf. Size, 148 x 1} inches. Pages, 18. Lines, 5 on a page. Character, NandināgarīCondition, slightly injured. Appearance, old. Complete. A short Yamaka poem narrating the story of the Mahabharata : by Anandatirtha. Beginning : ध्यायेत्तं परमानन्दं यन्माता पनिमार(प)दपरमानन्दम् । उज्झितपरमानं दम्पत्याद्याद्याश्रमेस्सदैव परमानन्दम !! यस्य करालोलं चक्रं कालः परस्य हि करालोऽलं चक्रम् । यस्य गदा पवमानः सन्न्यो व्यासोऽभवत्सदापवमानः ॥ यस्य रमा नमनोगं जगृहे विश्वम्भरापि नमनोऽगम् । यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम् ।। परमेषु यदा तेजः परमेष यदा]चकार वासुदेवोऽजः । मानधि बिभ्रत्सुमनो मानधिमासीन्नवासुदेवो जः ।। सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेवक्यन्ते । अवदन्देवक्यन्ते भुवनं हि सुरास्सदैव दवक्यन्ते ॥ नीतो वसुदेवेन स्वततेन(स)गोकुलं सुवसुदेवेन । तत्र यशोदातनयं मेने कृणं स्वकीयमवदातनयम् ।। End: कृष्णकथेयं यमिता सुरवतीर्थेनोदितानेनेयं यमिता । प(भ)क्तिमता परमेशे सर्वोद्रेकात्सदानुता परमेशे ।। इति नारायणनामा सुरवतीर्थसुपूजितस्सुरायणनामा। पर्णगुणैरधिकज्ञानेच्छाभक्तिभिः स्वधिकपूर्णः ॥ Colophon: इति (श्री)मदानन्दतीर्थभगवत्पूज्यपादाचार्यविरचितं यमक भारतं समाप्तम् ॥ No. 11889. यमकभारतम्. YAMAKABHARATAM. Substance, ralm-leaf. Size, 16 and 15 X 14 inches. Pages, 11. Lines, 5 on a page. Character, Nandināgari. Condition, slightly injured. Appearance, new. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy