SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1HB SANSKRIT MANUSCRIPTS. 7953 गोपीवस्त्रापहारस्तदन गिरिवरोद्धारणं रासलीला कंसादीनां निरासस्तदन जलनिधौ द्वारकायां प्रवेशः ॥ रौहिणेयस्य कृष्णस्य विवाहस्तदनन्तरम् । रुक्मिण्याद्यष्टमहिषीसहितो गीयतेऽमरैः ॥ इत्येवं सङ्ग्रहेणोक्ता कृष्णलीलातरङ्गिणी । आद्यः कृष्णावतारोऽयं सङ्ग्रहेण विधीयते ॥ उग्रसेनस्ततः कंसो देवकीवसुदेवयोः । तयोः कारागृहे वासः कंसेन विहितः किल ॥ ब्रह्मा सुरन्द्रा धरणी सनकाद्यास्ततो हरः । भगवत्प्रार्थना तेषां तत्तत्स्थाननिवेशनम् ॥ नारदस्योपदेशेन षट्सुतानां विदारणम् । देवक्याः सप्तमो गर्भः सङ्कर्षण इतीरितः ॥ गोकुले कृष्णगमनं दुर्गाया मधुरागमः । कथायाः सङ्ग्रहस्त्वेवं चरित्रेऽस्मिन्निगद्यते ॥ Colophon : इति श्रीशिवरामानन्दतीर्थपादसेवक श्रीनारायणतीर्थविरचितायां श्रीकृष्णलीलातरङ्गिण्यां श्रीकृष्णप्रादुर्भाववर्णनं नाम प्रथमस्तरङ्गः ।। End: कामदा कामिनामेषा मुमुक्षूणां च मोक्षदा । शृण्वतां गायतां भक्तया कृष्णलीलातरङ्गिणी ।। डोलायन्त्रमहोत्सवश्लोकः----- स्वामिन् सर्वजगन्निवास रचितां डोलां सुरेन्द्रादिभिः वजस्तम्भविचित्ररत्नस्वचितस्वर्णस्फुरन्मण्डपे । आरुह्यामरवर्यगीत मुनिभिध्येयात्ममूर्ते हरे लावण्यामृतवारिधे विहर सत्कीति सुविस्तारय । Colophon: इति श्रीशिवरामानन्दतीर्थपादसेवक श्रीनारायणतीर्थविरचितायां श्रीकृष्णलीलातरङ्गिण्यां श्रीकृष्णरुक्मिणीकल्याणमहोत्सवं(वो)नाम द्वादशस्तरङ्गः।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy