SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7944 www.kobatirth.org This is a short poem of which a commentary is described under R. No. 1083 of the Triennial Catalogue of MSS., Vol. II. By NarayanaPanditācārya, son of Trivikrama-Panditñācārya. Beginning: वन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः । श्रीमदानन्दतीर्थार्यवल्लभं परमक्षरम् ॥ A DESCRIPTIVE CATALOGUE OF ससर्ज भगवानादौ त्रीन् गुणान् प्रकृतेः परः । महत्तत्वं ततो विष्णुः सृष्टवान्ब्रह्मणस्तनुम् ॥ महत्त (च्वा) दहङ्कारं ससर्ज शिवविग्रहम् । ** * Colophon : इति (. 機 ** निकुक्षिः समभूत्तस्य पुरञ्जयपुरोगमाः । बभूवुर्भगवद्भक्तास्तपोज्ञानपरायणाः ॥ तस्मिन् वंशे दशरथो बभूवात्यन्तभाग्यवान् । सोऽन् वैमानिकं विष्णुं ररक्ष महतीं महीम् || तस्मिन् काले सुराः सर्वे महाराक्षस पीडिताः । दुग्धाब्धिशायिनं विष्णुं शरण्यं शरणं ययुः ।। त आदिष्टाः श्रियः पत्या जज्ञिरे क्षितिम डले । शाखामृगादिभावेन हनूमान् मारुतोऽभवत् ॥ अभयाय सतां हत्यै राक्षसानां ततो हरिः । रामनामा दशरथात् कौसल्यायामजायत || ततो लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः । कैकेय्यां भरतो जज्ञे सदा शुभरतो नृपात् ॥ Colophon: इति श्रीमत्कविकुलतिलक श्रीमत्रिविक्रमपण्डिताचार्यसुत श्रीमन्नारायणपण्डिताचार्यविरचितायां मणिमञ्जर्यं प्रथमः सर्गः ॥ Acharya Shri Kailassagarsuri Gyanmandir तेषां मोक्षपदं दत्वाभ्यनुज्ञाप्य मरुत्सुतम् । राघवः सीतया सार्धं विवेश स्वं परं पदम् || सत्येन भक्तचा च विरक्तिमत्या मत्या च धृत्या च तपस्यया च । हा राम रामेति सदोपगायन् प्राभञ्जनी (नि) : किम्पुरुषेषु रेमे . ) द्वितीयः सर्गः ॥ For Private and Personal Use Only 11
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy