SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7945 हिमांशोत्रिपुत्रस्य बुधो नाम सुतोऽभवत् । पुरूरवा महाराजस्तस्य पुत्रो व्यजायत ।। * भूभारक्षपणापेक्षाः) तस्मिन्काले दिवौकसः । दुग्धाब्धिशायिनं देवमुपेत्य शरणं ययुः ॥ ७ ॥ विप्रक्षत्रादिभावेन तेनादिष्टाः सुरादयः।। बभूवुर्भगवत्सेवां विदि(धित्सन्तः समस्तशः) । No 11867. मणिमञ्जरी, बालमनोरमाव्याख्यासहिता. MANIMADJARĪ WITH THE COMMENTARY BALAMANORAMA. Substance, pali-leaf. Size, 168 x 11 inches. Pages, 35. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, old. Contains the first two Sargas. The text is the same as the above and the commeotary, called Bālamanoramă, is by Anantācārya, son of Jammi Bhavanáśyācārya aud disciple of Vēnkatācārya, son of Timmaņārya. The author's materual grandfather was Ciņdi Vēnkatācārya. Beginning : वन्दे वन्दारुमन्दारममन्दानन्दमन्दिरम् । गोविन्दामिन्दिरानन्दकन्दले लोकसुन्दरम् ।। राम रामचरप्रेष्ठं कृष्णं पाण्डववल्लभम् । व्यासं चानन्दतीर्थार्यप्रियबन्धुमहं भजे ॥ मतिमन्दरमन्थेन मि(वि)मथ्यागमसागरम् । यः सुधां सुप्रधा लेभे तं जयार्थहरिं भजे ॥ श्रीतिम्मणार्यदुग्धाब्धिलब्धजन्मा गवां निधिः । वेङ्कटाचार्यचन्द्रो मे लसतां हृदयाम्बरे ॥ आन(न्द)तीर्थतीर्थाब्धिनित्यसेवासुदीक्षितान् । श्रीचिण्डिवेङ्कटाचार्यान्वन्दे मातामहान्मम || श्रीजम्मिभवनाश्यार्यसूननानन्तशायिना। क्रियते मणिमञ्ज (र्या)ष्टीका बालमनोरमा । भथ तत्रभवान् श्रीमा(म)दानन्दतीर्थभगवत्पादाचार्यप्रियान्तेवासिकविकुलतिलकश्रीमत्रिविक्रमपण्डिताचार्यसुतश्रीमन्नारायणपण्डिताचार्यवर्यः श्री 699-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy