SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS 7948 End: स्यानन्दूरे निजपतिमुपायान्तमालोक्य भीता विन्यस्यैनं क्वचन विमनास्तेन सार्धं प्रयाता ॥ मा मा सीद प्रियजनवियोगामयात्कामयाना यक्षी सौधादपहृतवती प्रस्वपन्तं भवन्तम् । कान्ता श्रान्तापि च तव सरवे नापदं प्रापदन्यां तदन्तव्यं द्रुतमिति दिवः शुश्रुवे तेन वाणी : आकातौ गिरममृतनिध्यन्दिनीमाधिमन्दोऽप्यन्तधैर्याङ्कुरमविवहन गन्तुमयुक्तचेताः । प्राप्तां मूर्च्छद्विरहिमिथुनां माधवीं वीक्ष्य लक्ष्मीमाततॊ भृङ्गं कमपि पुरतो वीक्ष्य मन्दं बभाषे । इत्थङ्कारं त्वयि विनिहिते सूक्तिपुप्पोपहारैः दीनामञ्चत्प्रियसहचरी भ्रातरामोदयेथाः। किन्त्वस्माकं स(म)मुपगतं पूर्वमेकत्र यात्रां नैवेच्छामि प्रियसरिख न चेदस्ति कार्यातिपातः ! आपन्मित्रं मम हरिपदाम्भोजभक्तं दयालु त्वामाराध्य व्यसनविततिः स्पन्दतां दूरदूरे । भूयादेवं प्रियसव पुनर्दर्शनायावियोगः स्वप्नेऽपि स्याद्भवतु युवयोः सर्वमाङ्गल्यलक्ष्मीः ।। Colophon: इति भृङ्गसन्देशः समाप्तः । सन्देशेऽस्मिन् कथमपि गुरुश्रीपदाम्भोजयुग्मध्यानोद्भूतप्रबलतमसा वासुदेवेन बद्धे। पूर्णेदों(णे दो पैरपि यदि गुणानां कणाः संप्रथेरनेतान प्रीत्या मनसि परिगृह्णन्तु सन्तो महान्तः ॥ No. 11866. मणिमञ्जरी. MANIMAÑJARĪ. Pages, 20. Lines, 5 on a page. Begins on fol. 78a of the MS. described under No. 3529. Breaks off in the eighth stanza of the third Sarga. 599 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy