SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 793) A DESCRIPITIVE CATALOGUE OF . . . . . . विभवा भूत्वा अत्यन्तं विस्तारिता अयं नलस्तेजिष्ठः महोत्सवसंयुक्तां संपदं प्राप्तवान् ॥ Colophon: इति नलोदयविवरणे चतुर्थाश्वासः ॥ ___No. 11852. नलोदयः, विवरणसहितः. NALODAYAĦ WITH VIVARAŅA. Substance, palm-leaf. Size, 15 x 1 inches. Pages, 96. Lines, 8 on a page. Character, Grantia. Condition, injured. Appearance, old. Complete. Same work as the above. No. 11853. नलोदयः, सव्याख्यः, NALODAYAH WITH COMMENTARY Substance, paper. Size, 8 X 6 inches. Pages, 467. Lines, 12 on a page. Character, Devanagari. Condition, good. Appearance, new. Complete. Same work as tbat described under No. 11850 ante. By Tiru. vēnkatagūri. No. 11854. नलोदय व्याख्या. NALODAYA VYAKHYA. Pages, 154. Lines, 7 on a page. Begins on fol. 13a of the MS. described under No. 11845. Contains the Āśvāsas one to four, the fourth Āģväsa breaking off in the last stanza. The commentary gives the Padacchēda (or division into words), the prose •order and meanings of words. Beginning: हृदय । सदा । यादवतः । पापाटव्याः । दुरासदायाः । दवतः । अरिसमुदायात् । अवतः । त्रिजगत् । मा । गाः । स्मरेण । दायादवतः ॥ इति पदच्छेदः । सम्बन्धस्तु-दुरासदायाः पापाटव्याः दवतः अरिसमुदायात् त्रिजगत् अवतः स्मरेण दायादवतः यादवतः देवात् हृदय सदा मा गाः । पदार्थस्तु-- दुरासदायाः दुर्गतेरित्यर्थः । पापाटव्याः पापमेव अटवी तस्याः । दवतः दवानलभूतात् । अरिसमुदायात् शत्रुसंहतेः । त्रिजगत् त्रैलोक्यम् । अवतः रक्षतः । स्मरेण मन्मथेन प्रद्युम्नेनेत्यर्थः ; हेतु भूतेन । दायादवतः पुत्रवतः । “ दायादौ सुतबान्धवौ' इत्यमरः । एवम्भूताद्यादवतः श्रीकृष्णा For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy