SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7931 दन्यत्र हे हृदय अन्तःकरण । सदा सर्वदा । मा गाः मा. स्म गमः । सदा तस्मिन्नेव रमस्वेत्यर्थः । एवमुत्तरत्रापि कुलकतया तस्मिन्मा गा इति सम्बन्धः । End: सा कथंचित सजीवनावना अभवत् । जीवनस्य प्राणस्य अवनेन रक्षणेन सह वर्तत इति सजीवनावना अभवत् । [अथवा सजीवनावनाभवदिति ।] Colophon: इति नलोदयस्य व्याख्याने तृतीयोच्छासः ॥ अथ तुङ्गोपायस्य श्रवणेन नलस्य सानुगोऽपायस्य । वशगा गोपा यस्य स्वमनो भीमश्चिरं जुगोपायस्य ॥ पुरा। इव । नैषधेन । पू: । यता। आयता । आयतायता । चिराय । च । तदा । अयम् । उन्महाः । महामहाम । अहास्त । . . . . . . . . . दानीम् । आयतायता अत्यन्तमा यता । अतिविशालेति यावत् । पूः । नगरी । स्वपत्तनमित्यर्थः । पुरेव . . . . . . . . . प्राप्तवता । नैषधेन नलेन । चिराय दीर्घकालम् । आयता प्राप्ता । किञ्च । सदा सर्वदा । उन्महाः उद्धृतर . . . . . . सोऽयं नलः । महामहाम् । महान् भूयान् महः उत्सवः यस्यां ताम् । सम्पदं सम्पत्तिम् । अहास्त प्राप ।। No. 11855. नलोदयव्याख्या NALODAYAVYĀKHYĂ. Substance, palm-leaf. Size, 161 x 1 inches. Pages, 70. Lines, 8 on a page. Character, Telugu. Condition, good. Appearance, old. Contains the Uochvāsas one, three and four which last breaks off in the 23rd stanza. This commentary on the Nalodaya was composed by Adityasūri. Beginning : हृदय । सदा । यादवतः । पापाटव्याः । दुरासदायाः । दवतः । अरिसमुदायात् । अवतः । त्रिजगत् । मा। गाः । स्मरेण । दायादवतः ।। अस्यार्थःहृदयेति । अनेन श्लोकेन कविरिष्टदेवतां नमस्कृतवान् । हृदय यादवतः पुरु. षोत्तमात् सदा मा गाः अन्यत्र । तत्रैव रमस्वेत्यर्थः । हरेः किंविधात् , दुरा For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy