SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 7928 A DESCRIPTIVE CATALOGUE OF End: भयहेतुः” इत्यपादान(त्वा)त्पञ्चमी । त्रिजगत् त्रयाणां जगतां समाहारस्त्रिजगत लोकत्रयम् । अवतः रक्षतः । राक्षसादिदुष्टनिग्रहेण लोकोपद्रवनिवर्तकादित्यर्थः । स्मरेण मदनेन । दायादवतः पुत्रवतः । मन्मथजनकादित्यर्थः । “दायाद सुतबान्धवौ” इत्यमरः । प्रकृत्यादिभ्य इति तृतीया । एवंविधात् यादवत श्रीकृष्णात् । पञ्चम्यर्थे तसिल । त्वं सदा मा गाः न निर्गच्छ । ध्रुवमपाय इत्यपादानत्वात्पञ्चमी । सर्वदा तध्यानपरायणं भवेत्यर्थः । इणो माङि लुडिति लुङ् । इणो गा लुङीति गादेशे "न माङयोगे” इत्यडागमप्रतिषेधः ॥ नलेन पुर्यतायतायतायता चिराय सा । सदायमुन्महा महामहामहास्त सम्पदम् ॥ नलेन । पुरी । अतायत । आयतायता । चिराय । सा । सदा । अयम् । उन्महाः । महामहाम् । अहास्त । सम्पदम् ॥ नलेनेति । नलेन । आयतायता अतिविस्तृता । भृशार्थे द्विरुक्तिः । सा निषधाख्या । पुरी राजधानी । चिराय बहुकालम् । अतायत विस्तारिता । धर्मपालनेन वृद्धि प्रापितेत्यर्थः । उन्महाः उत्कृष्टतेजाः । अयं नलस्तु । महामहाम् । महान्तः महाः उत्सवाः यस्यां ताम् । आन्महत इति महतः आकारोऽन्तादेशः । सम्पदम् । अहास्त प्रापत् । ओ हाङ् गतौ । लुङ् । उत्तरोत्तराभिवृद्धया प्रतिदिनं नूतनां श्रियं प्रापेत्यर्थः । तेजोधानमहोविभाः; मह उद्धवः, इति चामरः । Colophon: इति श्रीकालिदासकृतौ नलोदये महाकाव्ये चतुर्थोच्छासः ॥ इति श्रीतिरुवेङ्गळसूरिविरचितायां बुधानन्दिन्याख्यायां नलोदयव्याख्यायां चतुर्थोच्छासः समाप्तः ॥ No. 11851, नलोदयः, विवरणसहितः. NALODAYAH WITH VIVARANA. Substance, paper. Size, 11-88 inches. Pages, 125. Lines, 20 on a page. Character, Devanagari. Condition, good. Appearance, new. Begins on fol. +7a. The other works herein are Kavyālankaravrtti la, Kävyälan kära kämadhënu 11la. Complete. Same poem as the above, but the commentary is different. This is restored from the MS. described under the next number. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy