SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7927 No. 11849. नलोदयः, सव्याख्यः. NALODAYAH WITH COMMENTARY. Substance, palm-leaf. Size, 14 X1 inches. Pages, 160. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, new. Contains two to four Ăśvāsas complete. Same work as that described under R. No. 101 of the Triennial Catalogue, but with different end as given below. The commentary is called Kreniya apparently after the name of the commentator Krşņa. End: येन नलेन पूर्व धनराशिरितत्ततो विस्तारितः तेजस्वी चायं सदा कल्याणवती सम्पदं जगामेति सम्बन्धः ॥ श्रीकालिदास विरचितं काव्य नाम नलोदयम् । लिखित्वा रामलिङ्गाख्य(:) सहायं (यात् ) तु कृतार्थवान् ॥ Colophon: इति श्रीकालिदासस्य नलोदयस्य विवरणे कृष्णीये चतुर्थ आश्वासः ॥ संवत्सरे मन्मथाख्ये एकादश्यां नलोदये । तुर्याश्वासं लिखित्वाहं टीकायुक्तं मुदान्वितः ।। No. 11850. नलोदयः, सव्याख्यः . NALODAYAW WITH COMMENTARY. Substance, palm-leaf. Size, 174 13 inches. Pages, 90. Lines, 9 on a page. Character, Telugu. Condition, good. Appearance, old. Complete in four techvasas. Same poem as the above, but the commentary is by Tiruvēškațasūri and is called Budhānandini. The former owner of this manuscript is stated to be Cakravarti Rāmasvami. Beginning: हृदय सदा यादवतः पापाटव्या दुरासदाया दवतः । अरिसमुदायादवतस्त्रिजगन्मा गाः स्मरेण दायादवतः ॥ हृदय । सदा । यादवतः । पापाटव्याः । दुरासदायाः । दवतः। अरिसमुदायात् । अवतः । त्रिजगत् । मा। गाः । स्मरेण । दायादवतः ।। हृदयेति । हृदय मदीयचित्त । दुरासदायाः दुस्सहायाः । पापमेव अटवी अरण्यं तस्याः । दवतः दावानलात् । दुरितनिवर्तकादित्यर्थः । “दवो वनहुताशनः" इत्यमरः । पञ्चम्यर्थे तसिल् । अरिसमुदायादरिसङ्घात् । “ भीत्रार्थानां 598 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy