SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7926 A DESCRIPTIVE CATALOGUE OF मिश्रानन्दकरस्त्वासीन्महोपाध्यायलक्षितः । पुण्यग्रामसभाजेता यष्टा वाणीमयः सुधीः ।। वादेनैव विधि कविं नयरुतैस्तर्केण वाचस्पति वेदान्तेन शिवं मनु स्मृतिमरै(य)योतिश्चयैर्भास्करम् । व्याकृत्येन फणाधरं क्षितिधरं नागाधिपं छन्दसा धर्मो यस्य विजेतुमञ्चति पुरं साङ्खयेन चार्वाकपम् ॥ तत्सूनुः सुकृती क्षितीश्वरकृपापात्रः सुहृत्पालको नानाशास्त्ररतो महापदयुतोपाध्यायसंज्ञान्वितः । सत्तर्कायतकाननोद्यतवलद्वादीन्द्रदन्तावल• श्रेणीमर्दनचातुरीचणहरिविद्याकरो मैथिलः ॥ तस्यात्मजोऽभूद्विबुधाग्रगन्ता प्रज्ञाकरः सज्जनतापहन्ता । गुणालयः श्रीशपदानुमन्ता शास्त्रेषु दक्षः सुधियां नियन्ता । स्वल्पेन वयसा तेन कृता टीका सुबोधिनी । पूर्वाचार्यकृतीवर्वीक्ष्य सुधियां पश्यतां मुदे । Colophon: इति मैथिलश्रीप्रज्ञाकरमिश्रप्रणीतायां नलोदयकाव्यटीकायां सुबोधिन्यां चतुर्थ उच्छासः । समाप्तेयं सुबोधिनी टीका ॥ शाके शराग्निशैलेन्दुप्रमिते मार्गकृष्णके । मुद्राक्षरेण काव्योऽयं बाबूरामेण लेखितः ॥ शाके १७३५ ॥ मार्गकृष्ण ॥ ४ ॥ शुक्ते । संवत् १८७० ॥ सन १२२० । साल । सन १८१३ ।। ईसवी ; ताः १२ नवम्वर | छापाकी आश्रीमदनपाल || No. 11848. नलोदयः, सव्याख्यः . NALODAYAH WITH COMMENTARY. Substance, palm-leaf. Size, 15 x 11 inches. Pages, 66. Lines, 5 on a page. Character, Telugu. Condition, injured. Appearance, old. Contains the first Asvāsa only. Same commentary as that described under R. No. 101 of the Triennial Catalogue. By Krsna. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy