SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7924 A DESCRIPTIVE CATALOGUE OF लोकत्रयम् । अवतः रक्षतः । स्मरेण मन्मथेन । दायादः सतः अस्यास्तीति दायादवान् पुत्रवान् तस्मात् । यदोरपत्यं पुमान् यादवः; पञ्चम्यास्तसिलू; यादवतः श्रीकृष्णात् । सदा सततम् । मा गाः मा गच्छ । तस्मिन्नेव रमस्वेत्यर्थः ॥ Colophon: ___इति श्रीकालिदासकृती नलोदये महोपाध्यायकोलचलमल्लिनाथसूरिविरचितायां नलोदये(य)व्याख्यायां प्रथमाश्वासः ॥ End: अद्य इदानीम् । अमितया अपरिमितया । स्पृहया वाञ्छया। तदधिगमाय दमयन्ती. __No. 11847. नलोदयः, सव्याख्यः . ____NALODAYAH WITH CONJ M E N'TARY. Substance, paper. Size, I x7 inches. Pares, 172. Lines, 20 una page. Character, Teluga. Condition, good. Appearance, new. Complete in four Ucch vāgas. The text is by Kālidăsa and the commentary called Snbödhini is stated to have been written, while young, by Maithila Prajñākaravāri, son of Mabõpädhjära Vidyākara and grandson of Mahõpādhyāya Misrānandakara of Punyagrāma (Poona ?). The original of this MS. is said to have been written in lithograph in Saka 1735 Beginning : कङ्कणफणिराजमणि दीपधिया वदनमारुतैरसकृत् । निर्वापयति कुमारे सगिरिसुतो जयति सस्मितः शम्भुः ।। नलोदयस्य सहसा दुरूहस्य सुबोधिनीम् । क्रियमाणस्य मे कुवेद्रूपोऽस्तु शरणं शिवः ।। हृदय सदा यादवतः पापाटव्या दुरासदाया दवतः । अरिसमुदायादवतस्त्रिजगन्मा गाः स्मरेण दायादवतः ।। तत्रभवान् कालिदासः प्रारिप्सितग्रन्थसमाप्तिप्रतिबन्धकविघाताय श्रीकृष्णस्मरणरूपमङ्गलमादौ निबध्नाति - हृदयेति । हे हृदय अन्तःकरण । याद. वतः यादवात् । पञ्चम्यास्तसिल । त्वं मा गाः मा गच्छेः । कथम्भूतात् । पापाटव्याः पापारण्यातू । दुरासदायाः दुःखेन सोढुं शक्यायाः । दवतः दवानेः । अरिसमुदायाच्छत्रुसमूहात् । त्रिजगत् त्रैलोक्यम् । सदा अवतः पालयतो रक्षतो वा । यहा । कीदृशाद्यादवतः । दुस्सोढा या पापाटवी तस्या For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy