SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7922 A DESCRIPTIVE CATALOGUE OF No. 11843. नलोदयः. NALODAYAH. Substance, palm-leaf (Śrītāla). Size, 103 x 13 inches. Pages, 34. Lines, 7 on a page. Character, Kanarese. Condition, injured. Appearance, old. Contains the Asvāsas one to four complete. An alliterative poem describing the leading incidents in the life of Nala. In the colophon it is stated that the author is Kalidasa. Beginning: हृदय सदा यादवतः पापाटव्या दुरासदाया दवतः। अरिसमुदायादवतस्त्रिजगन्मा गाः स्मरेण दायादवतः ॥ योऽजनि ना गोपीत श्वचार यो वल्लवाङ्गनागोपीतः । भूर्येनागोपीतः कंसाद्यो द्वेषमेव नागोऽपीतः ॥ यदरिषु सन्ना मानस्थितयो यन्नुन्नमुदलसन्नामानः । यत्र ससन्नामा न स्युभवभाजश्व पठितसन्नामानः ।। समनिन्दानवना शं जनतालिकुलं यथैव दानवनाशम् । द्विरदादानवनाशं जगच्च लभते यतः सदानवनाशम् ॥ अस्ति स राजा नीते रामाख्यो यो गतीः परा जानीते । यस्य रराजानीते रत्नानि जनः कुले धराजानीते ॥ यः सेनानावारिप्रकरनदीः शरमयं धुनाना वारि । अतरन्ना नावारि व्यसनैयद्भुवि वनं च नानावारि ॥ End: तदरातिघटा च वनेषु शुचा पदमापदमाप दमापदमा । सुखदं च जनाय यथैव हरिं यतमायतमाय तमायत मा । पुरेव पुयेतायतायतायता पुरेव सा । सदायमुन्महा महामहामहास्त सम्पदम् । Colophon : इति कालिदासस्य कृतौ नलोदये महाकाव्ये चतुर्थाश्वासः ॥ No. 11844. नलोदयः. NALODAYAH. Pages, 7. Lines, 18 on a page. Begins on fol. 512a of the MS. described under No. 1800, For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy