SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7912 A DESORIPTIVE CATALOGUE OF Beginning : सान्द्रीभूतैर्नवविटपिनां पुष्पितानां वितानै लक्ष्मीवत्तां दधति मधुरापत्तने दत्तनेत्रः । कृष्णः क्रीडाभवनवलभीमूर्ध्नि विद्योतमानो दध्यौ सद्यस्तरलहृदयो गोकुलारण्यमैत्रीम् ॥ १ ॥ श्वासोल्लासैरथ तरलितः स्थूलनालीकमाल: कुर्वन्पूर्णानयनपयसां चक्रवालैः प्रणालीः । स्मारं स्मारं प्रणयनिबिडां वल्लवीकेलिलक्ष्मी दीर्घोत्कण्ठाजटिलहृदयस्तत्र चित्रायितोऽभूत् ॥ २ ॥ अन्तः स्वान्ते क्षणमथ परामश्य पाराभिलाषी कष्टाम्भोधेर्भवनशिखरे कुट्टिमान्तर्निविष्टः । सोत्कण्ठोऽभदभिमतकथां शंसितुं कसभेदी नेदिष्ठाय प्रणयलहरीबद्धवागुडवाय ॥ ३ ॥ श्रीदामाद्यैश्शिशुसहचरैर्वाल्यखेलामकार्षीगोपालभिः सह युवतिभी रासकेलीं चकार । दुष्टान्दैत्यानपि बहुतरान् हेलया यो जघान स श्रीकृष्णस्तरुणकरुणस्तारयेहो भवाब्धिम् ॥ १३१ ॥ Colophon: इत्युद्धवसन्देशाख्यः प्रबन्धः समाप्तः ॥ End: No. 11831. ऋतुसंहारः. ĶTUSAMHĀRAH Pages, 33. Lines, 20 on a page. Begins on fol. 43la of the MS. described under No. 1800. Complete. This is one of those poems generally attributed to Kalidāsa. It describes the six seasons of a year with special reference to the sentiment of love. Beginning : प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकाल: समुपागतः प्रिये ॥ निशाः शशाक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम् । मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy