SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End : छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः । हर्म्य प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगूहति शीतलत्वात् ॥ मलयपवनविद्धः कोकिलेनाभिरम्यः सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः । विविधमधुपयूथैर्वेष्ट्यमानः समन्तात् भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥ Colophon : इति श्रीकालिदासकृतौ ऋतुसंहारकाव्ये वसन्तवर्णना समाप्ता ॥ End: Acharya Shri Kailassagarsuri Gyanmandir No. 11832. किरातप्रबन्धः. KIRATAPRABANDHAH. Substance, Śrītāla. Size, 6 x 18 inches. Pages, 5. Lines, 8 on a page. Character, Malayālam. Condition, good. Appearance, new. Begins on fol. 20a. The other works herein are Krsṣṇaprabandha la, Santānagāpālaprabandha 23a, Pañcālisvayarivara a Incomplete. A poem describing the comhat between Siva, disguised as a hunter, and Arjuna in the course of his severe penance for obtaining the divine missile, Pāśupatastra. Beginning : 7913 रे क्षुद्रात्मन् किरात श्वगणपरिवृतः क्षुल्लकैः सार्धमेभिः मार्गन् मार्गाण्यभीक्ष्णं गिरितटभुवि नो वेत्सि वृत्तानि राज्ञाम् । अज्ञात्वा तत्त्वतो माममरपुरवधूगीय मानापदानं 697-A युद्धायासि प्रवृत्तः फलमनुभव चास्याविवेकस्य सद्यः ॥ रे क्षुद्र क्षितिपतिवंशकीट साक्षात् कर्तारं जगदवगच्छ साम्प्रतं माम् । यद्वंशं व्यपदिशसि स्फुटं तमेनं जानामि प्रकटकलङ्कबंहिमानम् । रे रे मांसिकपाश यत्त्वमधुना चन्द्रस्य वन्द्यं कुलं साक्षान्निन्दसि गर्हसे यदपि नः सर्वे तदेतत्सहे । यच्चेवं त्रिपुरद्रुहो भगवतः कुत्सां विधित्सेतरां तच्छ्रेोतारमहो घिगद्य बत मां धिग् गाण्डिवं हा शरान् ॥ अथ भिल्लमल्लकुरुवल्लभावुभौ परिफुल्लभल्ल कुलशल्यपल्लवैः । स्थगितावलोकसरणिं दिवौकसां समरं भयङ्करजवं वितेनतुः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy