SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7911 Complete. A poem containing 141 stanzas in which Krsna, while he was at Mathurā, is described as having conveyed through his friend, Uddhava, bis welfare and well-being to the Gõpis at Gökula who were distressed at their separation from him. Beginning: गोपीबन्धोरनवधिकृपादाक्ष्यदाक्षिण्यसिन्धोरादेशेन प्रणयपटुना प्रापितं गोकुलाय । गोधुग्बृन्दव्यसनविसरालोकदुस्स्थं रहस्स्थं मध्येकृत्य प्रियसहचरीमुद्धवं काचिदूचे ॥ १ ॥ कस्त्वं साधो कुवलयदलश्यामविस्तीर्णदृष्टे दृष्टे सद्यो भवति भवति स्निग्धमत्यन्तमन्तः । किं वा प्रश्नैरहह मधुरानाथभुक्तं तदेत द्यत्ते मौलौ कनककपिशं सौरभोद्गारि वासः ॥ २ ॥ End: आमन्त्र्यैकस्तदनु सकलं घोषमुत्कण्ठमानः सद्यो राधारमणचरणप्रेक्षणाय प्रतस्थे । मन्त्रं चिन्तामणिमिव परा चिन्तयन्ती चिराय प्रेयस्सूक्तं वनभुवि घनानन्दमनावतस्थे ॥ १३९ ॥ नानारामप्रणयिषु मनस्सङ्गसौभाग्यभाजा । जाड्यापाये सुरभिसमयस्थायिना माधवेन । राधाबन्धोरुपहृतमिति प्रेममाध्वीकमेतनिर्विघ्नेन श्रवणपुटकैः पुण्यवन्तः पिबन्तु ॥ १४० ॥ विचारपारदृश्वानः कृतं कृशधिया मया । करुणार्द्राः करिष्यन्ति शुद्धमुद्धवदूतकम् ॥ १४१ ॥ No. 11830. उद्धवसन्देशः. UDDHAVASANDESAĦ. Pages, 28. Lines, 20 on a page. Begins on fol. 8la of the MS. described under the previous number, Complete in 131 stan zas. Similar to the above. 697 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy