SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7907 कल्याणमत्र गुरवस्तनुयासुरुच्चैरज्ञानसन्तमससन्त(त)लोकमित्राः । येषां कृपालववशेन मया प्रणीते सर्गोऽयमादिरगमन्मघवच्चरित्रे ।। Colophon: इति सुरेन्द्रचरिते प्रथमः सर्गः ॥ End: मारीचो मुनिनायकः स भगवानादित्यगर्भे विधेरादेशाद्दपीपदत् त्रिभुवनत्राणार्थिनो यं पुरा । मारीचान्तकमारणं पुनरसौ यश्चात्मजं सृष्टवान् सोऽव्यावः सुरराडिदं निजकथासङ्कीर्तिसन्तुष्टधीः ॥ इन्दोर्बिम्बगतं मृगं मृगपतिर्दृष्ट्वा जिघृक्षुर्जवात् यस्यारातिपरातितारसरणीप्रासादमासेदिवान् । तत्पाश्चात्यतलं विलोक्य विमलं चात्मानुबिम्बं ततः मूढस्तं प्रति संपतत्यतिरुषा पायात्स वो वासवः ।। निर्धूताः समराङ्कणादितिसुताः प्राप्ता महत्काननं यत्पाण्डूछतपद्मजाण्डकयशःपूरानुलिप्तान् गजान् । आलोक्याभ्रमकान्तिविभ्रमभृतः संभूतसम्भीतयः तस्मादप्यतिविद्रवन्ति विवशाः सोऽयं हरिः पातु नः . जगति यदनुकम्पालेशतः सिद्धसौख्याः कलितसकलकामाः पूरुषाः सम्भवन्ति । नतहृदि कृतकेल्या नस्तया भद्रकाल्या दलितदनुजपाल्या दीयतां दीर्घमायुः ।। कल्याणमत्र गुरवस्तनुयासुरुच्चैः अज्ञानसन्तमससन्ततलोकमित्राः । यत्सेवयैव जनिते मम काव्यबन्धे सर्गः सुरेन्द्रचरिते दशमः समाप्तः ॥ Colophon: इति सुरेन्द्रचरिते दशमः सर्गः ।। __No. 11827. राघवयादवपाण्डवीयव्याख्या. RAGHAVAYĀDAVAPÁNDAVIYAVYĀKHYĀ. Substance, palm-leaf. Size, 185 X 13 inches. Pages, 152. Lines, 8 on a ___page. Character, Grantha. Condition, injured. Appearance, old. Incomplete. Some leaves are wanting. Similar to the work described under No. 11705. A commentary on the Raghavayādavapāņdaviya of Cidambarakavi. S . For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy