SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7908 A DESCRIPTIVE CATALOGUE OF Beginning: आनन्दसान्द्रत्वमजो विधत्तामनेकधामोदिताविश्वभूतः । सत्यामृतो वः सकलेश्वरः श्रीरसावहो माननपद्महंसः ।। . . . . . . . . . . इन्द्रादिदेवैनतमेव नत्वा । करोति किञ्चिन्मृदु काव्यरत्नं कथात्रयीशंसि चिदम्बराख्यः ॥ काव्येऽपि दभ्रे करुणारसेन सुधारसं सूक्तिविदो दधानाः । गुराविवार्थान् कतिचिद् गुणज्ञाः सम्भावयन्त्येव सतां रसज्ञाः ॥ मार्गे पदाङ्केऽपि महाकवीनां करोमि चाहं कतिचित् पदानि । करीन्द्रयाते कलभोऽपि मार्गे चरीकरीतीह न किं प्रचारम् ।। पदैः सुहृद्यैः सुरसार्थपद्यैः माधुर्यमुभिर्मधुनो मनोज्ञः । उत्कै रसज्ञैरुपलालनीयो बालो हि वृद्धैरिव मे प्रबन्धः ।। असावलङ्कारभनोहरो मे रसावहालोकरताशयस्य । भाषा भवत्वार्यजनस्य हृद्या योषा यथाश्लेषविशेषयुक्ता ।। दशोत्तरैस्तु त्रिशतार्थप द्यैः मालामिवाब्जैर्मधुरोहयुक्तः । सूक्तिं रसज्ञाः सुगुणां प्रणीतां कुर्वन्तु कण्ठे कुशलां ममैताम् ।' अस्त्यश्चितायामधुरा समानैरनेकशो भारतवासभूमिः । (परै)वरालङ्करणैः प्रवीरैः पूर्हस्तिनामास्पदभूरयोध्या | पुरी पुरा तां श्रितशूरसेनां शशास शक्त्या . . . एव । . . . . . . . . पाण्डुः की, हिमांशोः किल वंशधुर्यः ।। कदाचिदुद्वाहवतो रतस्य कान्तारसध्यानगते कठोरात् । तपस्वतो हन्त कृतान्तमन्त्रः तस्याशयो . . . कं स तापः ॥ सोऽयं सुमित्रासु समः सुतार्थे तेपे स (भूयोऽ)जभुवा समेतः । परन्तपोऽथाप्तसुमन्त्रवार्तो धृत्या हिमाद्रीरमणः क्षमायाः ।। मन्त्रस्य भूम्नैव वरस्य मन्युः महीसुराणां सहितः समाप्य । दमादिमानां भजनं धरेशो वध्वादरार्थ कलयाम्बभूव ।। रामं मुदारं भरतं तपोज भीमं श्रिया कृष्णमयं परेषाम् । यमौ यशस्वी नयनाभिराभौ सुतौ च लेभे स महानुभावः ।। (रा)जन(न्न)दनैः सगुणैः सुजातैः स्वयं मुदा सावरजस्वभावैः । महीपतेस्तस्य मनोऽभिरामः तदा सुतोऽभूत् प्रिय एव कामम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy