SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7906 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF No. 11826. सुरेन्द्रचरितम्. SURENDRACARITAM. - Pages, 126. Lines, 20 on a page. Begins on fol. la of the MS. described under No. 11705. Contains one to ten Sargas. A poem describing the amorous sporting of Indra with the celestial damsels in pleasure gardens and ponds. The seduction of Ahalya by Indra and the birth of an offspring as the result and the sporting of Faramasiva and Parvati who metamorphosed themselves as elephants for that purpose and the birth of Ganesa are also described herein. Beginning : श्रीवाणीशैलतनया दुर्गा ज्येष्ठादिभेदतः । एकाप्यनेकरूपा सा भद्रा भद्रं ददातु वः ॥ नमोऽस्तु गुरवे तस्मै यो गोभिर्भानुमानिव । निरन्धीकुरुते लोकान् श्रीगृहामोदहेतुभिः ॥ यत्प्रसादाय यज्ञादि कुरु ( ) ते कर्म मानुषाः । तं तद्विलासकथनैरभ्यर्चयितुमारभे ॥ भो भो बुधवरा लोके प्रसादं कुरुताधिमत् । आस्तां गिरः सफलता निवृत्तिः कथमन्यथा ॥ अनलप्रमुखाः सर्वेऽप्यनलं त्रिदिवौकसः । सम्यग्वर्णयितुं चित्रं यच्चरित्रमनन्तकम् ॥ तस्य त्रैलोक्यनाथस्य केवलं मानुषो हरेः । अनेडमूक आख्यातुं शक्तः कृत्स्नां कथं कथाम् ॥ तथापि गुरुशुश्रूषाबलेन चलविद्विषः । कथायास्तस्य लेशस्य लेशं वक्तुमुपक्रमे ॥ मूढोऽहं रूढमिन्द्रस्य वृन्तान्तं वक्तुमुद्यतः यदत्र हेतुस्तद्वत्तावैचित्र्यभ्रान्तचित्तता ॥ नीरसेनाप्यनेनेन्द्रो वचसा नः प्रसीदतु ॥ पुरा सह सहस्राक्षः सकलैः सुमनोगणैः । दुष्प्रलाभां दुराचारैरध्युवासामरावतीम् ॥ Acharya Shri Kailassagarsuri Gyanmandir मनोनन्दनमारामं मनो नन्दनमीक्षितुम् । करोति स्म हरिः क्षेमं करोति स्मर एकदा ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy