SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir End: इति नरनायकोऽपि सरयूनिकटाव्यकटां तपऋतुवैखरोमनुसरन्महिषीसहितः । पुरमगमत्पुरन्दरपुरीसदृशं सुदृशां नयनसरोजगर्भितगवाक्षततीं महतीम् ॥ इतीति । इत्येवम्भूतां प्रकटां प्रसिद्धां तपऋतुवैखरीं श्रीष्मर्तुवैभवम् । ऋत्यक इति प्रकृतिभावः । 7905 पुरीमयोध्यानगरीम् । पूः स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनमित्यमरः । अगमत् गतवान् । गमु गतौ इति धातोर्लुङि सी (ल) दिच्वाद ङादेशः । उपमालङ्कारः। कनत्कुटकवृत्तम् । हयदशभिर्नजौ भजजला शु(गु) कनत्कुटकमिति लक्षणात् ॥ Colophon : इति सीतापरिणयव्याख्याने पञ्चमः सर्गः । इति सूर्यनारायणाध्वरिविरचिते सीतापरिणये महाकाव्ये पञ्चमः सर्गः ॥ No. 11825. सीतापरिणयः, सव्याख्यः. SITÄPARINAYAH WITH COMMENTARY. Pages, 162. Lines, 9 on a page. Begins on fol. 1a of the MS. described under No. 11822. Contains the first four Sargas complete. The extract given below. forms part of the commentary on the 68th stanza of the fourth Sarga and is given again after the commentary on the 70th stanza. Stanzas 69 and 70 of the fourth Sarga are not found in their proper places, but are found at the end of the extract given below. Same work as the above. For Private and Personal Use Only अस्मिन् श्लोके चक्रबन्धे अन्यवलये श्रीकान्त इत्ययं श्लोको लेखनीयः । अस्य पादचतुष्टयेऽपि प्रथमाष्टमाष्टमाक्षराणि श्रीसूक्तिरित्यस्य लोकस्य पादचतुष्टयाद्यन्तेषूपयोक्तव्यानि । श्रीसूक्तिरिति श्लोकं पादचतुष्टयमपि चतुः पङ्कया लिखि त्वान्तर्वलयचतुष्टयाक्षराणि पठितानि चेदयं श्लोको लभ्यते । सूर्यनारायणकविः सुजनप्रियदायकम् । चकार काव्य तिलकं सीतापरिणयाभिधम् ॥
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy