SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1901 सबिरुदकविसार्वभौमाब्धितारापतेः सालुवा भ्युदय इति कृतौ कवेरादिमः सर्ग एषोऽगलत् ।। Colophon: इति मेदिनीमीसरगण्डगुर्जण्डयनरसिंहरायमहाराजचरिते बिन्दूदकविप्रपितामहडिण्डिमकविराजनाथकृतौ सालुवाभ्युदयनाम्नि वीराद्धृतरसे का(व्ये)प्रथमः सर्गः।। * * * इति कठारिसालुवबिरुदमण्डनगुण्डयनरसिंहराजमहाराजचरिते चतुर्वृत्तिसार्वभौमडिण्डिमकविराजनाथकृतौ सालुवाभ्युदयनानि महाकाव्ये द्वितीयः सर्गः ॥ इति धरणीवराहविरुदमण्डनगुण्डयनरसिंहरायमहाराजचरिते चेरचोलपाण्ड्य. प्रथमाराध्यडिण्डिमकविसार्वभौमराजनाथकृतौ सालुवाभ्युदयनाम्नि महाकाव्ये तृ. तीयः सर्गः ॥ इति सौहित्यमल्लकठारिसालुवबिरुदमण्डनगुण्डयनरसिंहराजचरिते बिन्दूदकविप्रपितामहडिण्डिमकविराजनाथकृतौ सालुवाभ्युदयनाम्नि महाकाव्ये चतुर्थः सर्गः ॥ इति घुर्जरीसदृविभाटबिरुदमण्डनगुण्डयनरसिंहराजमहाराजचरिते दशरूपनारायणबिरुदमण्डनडिण्डिमराजनाथकृतौ सालुवाभ्युदयनाम्नि महाकाव्ये पञ्चमः सर्गः॥ इति चम्बुरायस्थापनाचार्यविरुदमण्डलगुण्ड(य)नरसिंहराजमहाराज(चरिते) रसकवितासाम्राज्यलक्ष्मीपतेर्डिण्डिमकविराजनाथस्य कृतौ सालुवाभ्युदयनाम्नि महाकाव्ये षष्ठः सर्गः॥ इति मण्डलीकमलुवरगण्डबिरुदमण्डनगुण्डयनरसिंहराजमहाराजचरिते डि. ण्डिमकविराजनाथकृतौ सालुवाभ्युदयनाग्नेि महाकाव्ये सप्तमः सर्गः ॥ इति भुवनैकवीरसौहित्यमल्लबिरुदमण्डनगुण्डयनरसिंहराजमहाराजचरिते नवनाअक(टक)भरताचार्यविरुदडिण्डिमराजनाथकृतौ सालुवाभ्युदयनानि महाकाव्ये अष्टमः सर्गः॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy