SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7902 A DESCRIPTIVE CATALOGUB OX श्रीरङ्गस्थापनाचार्यबिरुदमण्डनगुण्डयनसिंहमहाराजचरिते चतुर्वृत्तिसार्व भौमबिरुदडिण्डिमकविराजनाथकृतौ सालुवाभ्युदयनाम्नि महाकाव्ये नवमः सर्गः ॥ इति रायशूरमल्लबिरुदगुण्डयनरसिंहमहाराजचरिते कविमल्लगल्लताडनपटु डिण्डिमकविराजनाथविरचित सालुवाभ्युदये दशमः सर्गः ।। इति पञ्चघण्टानिनादबिरुदमण्डनगुण्डयनरसिंहमहाराजचरिते प्रतिभटकविकुञ्जरपञ्चाननबिरुदमण्डनडिण्डिमकविराजनाथकृतौ सालुवाभ्युदये एकादशः सर्गः।। इति बर्बरबाहुविरुदमण्डनगुण्डयनरसिंहमहाराजचरिते चेरचोलपाण्ड्यप्रथमाराध्यहृदयशिवाभिख्यडिण्डिमकविसार्वभौमबिरुदशोणाद्रिनाथात्मजराजनाथ कृतौ श्रीसालुवाभ्युदये महाकाव्य द्वादशः सर्गः ।। End : अत्रेः कुलं पुनरलकियते त्वयात्र राज्ञा यथा नरपते न तथा बुधेन ! अन्तः स्मरन्निव पुरात्तमुपेन्द्रभावमातर्पयस्यमरनायकमध्वरेण ।। अंशोद्भवं दशरथात्मजमादिविष्णोः राम यथैव विबुधाः प्रतिबोधयन्ति । आवेदयाम इह पूरुषमादिमं त्वामत्रावनौ जय चिरं नरसिंहराज ।। आकर्ण्य वाचमिति सादरमञ्चितार्थामभ्यर्हणां विरचयन्नुचिताममुष्यै । अव्याजबन्धुरवति स्म महीमशेषामाश्चर्यहेतुचरितो नरसिंहराजः ।। इत्य(त्येवं) सुकृतैः कृतीकृतकले: श्रीगुण्डयाम्भोनिधेः शीतांशोनरसिंहविग्रहजुषो विष्णोश्चरित्राद्भुते। श्रीमडिण्डिमराजनाथकवितः श्रीसालुवेन्द्रोदये काव्ये (नव्यरसे त्रयोदशतया) सर्गो जगालाद्भुतः ॥ Colophon: इति मण्डलीकमलुवरगण्डमेदिनीमांसरगण्डराजपक्षिसालुवकठारि. . . . . . . . वराहादिबिरुदमण्डनस्य गुण्डयराजकुमारस्य कुमारसमविक्रमस्य विक्रमार्कोदअपराक्रमस्य परकुञ्जराक्रमणसिंहस्य सिंहलादिद्वीपाधिपसंहतिसेव्यमानस्य सिंहसंहननस्य नरसिंहराजमहाराजस्य चरिते द्वादशदेश्यवृत्ति For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy