SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7900 A DESCRIPTIVE CATALOGUE OF वक्रत्व(युक्ति)वचनेऽपि केशेषासीच्च नीवीहरणं रतादौ । अमुष्य कल्याणपुरीति गीतमासीन्निवासः पुरमन्वितार्थः ॥ सरस्वतीव द्रुहिणस्य तस्य देवीपदं कामलदेव्ययासीत् । क्षान्त्येव भूमा क्रिययेव वेदो धृत्येव वीरो दययेव धर्मः ॥ नवार्थसिद्धयेव गु(गि)रां निबन्धो नराधिपोऽदीपि तया नताङ्गया । श्रीगुण्डयः सालुवमङ्गिदेवः सावित्रिपूर्वोऽपि च मङ्गिदेवः ॥ वीरोबलो गौतयमादिराजी घट तेन तस्यां जनिताः कुमाराः । शम्भोः षडङ्गैरिव तैः प्रसूतैः तस्मात् स्वतेज परिपूरिताशैः ।। जगद्यथा सीम्नि कृतं कुलं तत् षोढा विभिन्नं भुवि शोभते स्म : तेषामनुज्ञामवगम्य वीरः शौर्योदधिः सालुव(मङ्गि)देवः ॥ आशा विजित्यापि च दाक्षिणात्यमसौ सुरत्राणमगाजिगीषुः । यस्मिन् खरादीनहितान् विजित्य रामः सुरत्राणवशंवदोऽभूत् ॥ अहन् सुरत्राणमसह्मवीर्य(ोऽभिय)न्नहो सालुवमङ्गिदेवः । कृती ततः केरलराजचोलपाण्ड्यादिभूपेषु भयद्रुतेषु ॥ प्रत्यर्थिनस्तेन पराजिता यत्पतत्रिणः सालुवपत्रिणेव । तदादि सर्वेऽपि च सालुवेन्द्रसंज्ञां भजन्ति स्म तदीयवंश्याः ॥ * आशानिग्रहतो विगृह्य सकलानन्तस्स्थितानप्यरीन् स्वाधीनः प्रकृतौ स्थितः सकरुणं पश्यन् जगत् स्वात्मवत् । सोदर्यैः सह पञ्चभिः समरसै भूतैरिवात्मा परान् स्वीकुर्वन् विषयान् गुरोः पदमगात् श्रीमङ्गिदेवस्ततः ।। तेष्वेकोऽजनि गौतयस्त्रिभुवनख्यातस्ततो वीर्यतः कर्णाद्येषु पृथासुतेष्वनुपमं पार्थोऽभिमन्यु यथा । प्रासूत प्रथितं कुमारमतुलं श्रीगुण्डदेवाह्वयं यं वैकुण्ठमखण्डभूमिभरणोत्कण्ठावतीर्ण विदुः ।। निष्कण्टकीकृत्य धरामसौ ततो निवेश्य राज्ये च नृपात्मजाभिः । कृती ततो गौतयभूमिपालः शमोन्मुखः पुण्यमगादरण्यम् ॥ इति भुवि नरसिंहनाम्नावतीर्णस्य लक्ष्मीपतेः सुचरित इह गुण्डयेन्द्रात्मजस्यातिसौम्याकृतेः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy