SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7899 (सिता)तपत्रच्छलफेनपुञ्जे सेनारजोवारिभृतेऽभ्रसिन्धौ । मायाकिरिः किं व्यहरद्यदङ्कः स्वर्गेऽपि वासं द्विषतां निषेद्धम् ॥ मया पुनर्दु (ष्टनृपालदर्प)ममाप्युदस्ता वसुधा समस्ता । इतीव वक्तुं यदनीककेतुपोत्री पुनर्विष्णुपदं गतोऽभूत् ॥ उद्यच्छमानं दिवि यद्दजान्तरुदीक्ष्य गर्जन्तमिवेह पोत्रैः । (किटिं हि दृष्ट्वा)भृशमात्तशङ्कममयविद्वेषिकुलं तदासीत् ॥ समीरवेगोच्चलवाजिराजितरङ्गसङ्घ समराम्बुराशौ । यत्केतुघोणी रभसादकार्षीन्मृषावराहस्य विजृम्भिता(नि) || येषामुदन्वत्परिखा कुलादिसाला भवत्येकपुरी धरित्री । . शाला गजानां चतुरब्धिवेला कोशालयः केवलमन्तरीपम् ॥ कलत्रमुर्वी करदैव चैषां प्रजा प्रजापालनरक्षणाभ्याम् । कुलार्हचर्यानयनाद्गुरूणां युक्तोऽभवल्लोककुडुम्बिभावः ॥ अस्मत्कुलेशोऽस्तरुचिः कलेशो रवेः पुरस्तादिति यैः प्रभावात् । सृष्टेन तेजारविणा स नूनं दिनप्रदीपस्य दशामनायि ॥ आलोकमात्रादविमुक्तसीमवाहिन्यधीशा वशितैकमूलम् । पद्मावना(द)द्भुतराजमावसाम्येन सच्चक्रमदेऽभवन् ये ॥ सर्वस्वदानेषु निजं शरीरं मृत्पिण्डबुद्ध्यैव नयैर्वितीर्णम् । अन्यार्थसिद्धिर्यदि वोद्भ(वाभवि)प्यत् तदप्यदा(यि)ष्यत दानवीरः ।। यद्वैरिणां केलिसरोऽम्बुराशिबलाचला एव कुलाचलेन्द्राः । अन्यत् किमाक्रीडवनं विहर्तु दिव्येक्षणाभिः सह दण्डका च ॥ जन्मस्थलं (स्वा)मिकुलेश्वरस्य श्रियोऽपि चेति द्विरदा यदीयाः । अब्धि चमूपांसुनिपीयमानमपूरयन् किं स्वमदाम्बुपूरैः ॥ अधिष्ठिता दंष्ट्रिभिरद्रिवन्याः क्रीडागृहं कूटकिटेः पयोधिः । हीपाश्च वाराहमुखा द्विज(प)न्तः क यान्ति यल्लाञ्छनकोलभीताः ।। चिरार्जितानां तपसां विपाकात् तेषां जनानामपि भागधेयात् । कलाकलापैकनिधिः कलेशकुलावतंसोऽजनि गुण्डदेवः ॥ आहुर्यमाप्ता विबुधावनार्थमाप्तावतारं मरुतामधीशम् । नीत्वा स्वराप्तिं निहतान् निषादान् सर्वश्रुतिस्थापनसावधानः ।। अगापयदिव्यवधूभिरात्मगुणप्रबन्धानपि गुण्डदेवः । विजित्य यो दिग्विजयाय सज्जं युद्धे सुरत्राणमुदग्रशौर्यम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy