SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7898 A DESORIPTIVE CATALOGUE OF मण्डोदधेर्मन्दरभूधरेण प्रमथ्यमानात् प्रथमेन पुंसा । नभश्चरायुष्यमुदे . . . . . . नवनीतपिण्डम् ॥ निजाङ्कलक्षेक्षितचञ्चुदष्टनीलोत्पलं नीरनिधेः समुद्यन् । आलक्ष्यते हंस इवाञ्चितो यः पक्षद्वयाप्त्या पथि खेचराणाम् ॥ निवेश्य ल(क्ष्मीनिजवं)शजानां सती(:)प्रियाः सारसमन्दिरेषु । स्वयं करैर्मुद्रयति ध्रुवं यः क्षपासु तद्गर्यदलारराणि ॥ अदक्षिणत्वेऽपि यदक्षि शौरेरालोकजातैरमृतैर्नवीनैः । तनोति सन्तोषभरं जगत्याः सचेतनाचेतननिर्विशेषम् ।। दिव्यर्षिशक्रादिसुरासुरेन्द्रशिरोवतंसाङ्ग्रिसरोरुहेण । हरेण मूनोप्यवसभावमनायि यो हृद्यमपां प्रसुनम् ॥ ऽभूत् । बुधस्ततोऽभूद् बुधलोकमान्यः पुत्रोऽवर(रूरवा)स्सोऽपि बुधात् ततोऐलिं यमारभ्य हिमांशुवंश : समुद्भवा यान्ति धराधिपत्यम् ॥ नानापदानो नहुषस्ततोऽभूत् ततोऽभवद्वैर्यनिधिर्ययातिः । जरां गृहीत्वा जनकाय यस्मै पूरुः स्वतारुण्यमदादपूर्वम ।। कालक्रमात् कल्पितखेचरेन्द्रसङ्ग्रामसाहायकशौर्यधुर्याः । तद्वंशजाताश्चतुरब्धिसीमां धात्रीमशेषामशिषन्महीशाः ॥ (प्रापुर्नि)जांशावतरोचितं ते चालिक्कनारायणशब्दभाजः । सौहि(त्य)मल्लश्रुतिमावहन्तं मुरारिसंज्ञामपि मोहनाद्याम् ।। सारेण बाहोः सकवारिरायशाणूरमल्लप्पडिघाणमल्लाः । भूमेरभूवन् प्रियभर्तृभावात् ते मेदिनीमीसरगण्डसंज्ञाम । सत्योक्तिविश्राणनधैर्यविद्याशौर्येषु नास्मत्सदृशा भुवीति । निवेदनार्थ किल पञ्चधण्ठानिनादसंज्ञामगमन्नृपास्त ॥ सर्वास्त्रविद्याविदुषां च येषां साधारणी साहसचिह्नमेकम् । मदोडतक्षत्रवधाय रामकुठारधारेव कठारिकासीत् ॥ येषां कठारी रणसीनि मुक्तकीलालधारा(नहिता)विधाय । पाणौ गृहीतापि च निस्सपत्नीभावाज्जयश्रीपरिणीतिहेतुः ॥ दैत्यावतारान् द्विषतो निहन्तुं धर्म पदैः स्थापयितुं च येषाम् । कलौ मुरारेरवतारचि(हं) कठारिकाजायत नन्दकासिः ।। विधेः(धोः) कुलेय(श)स्य विधुन्तुदारिभयापनुत्त्यै पथि खेचराणाम् । किमुद्यता केतनवैजयन्ती वराहमुद्रा वलते (यदीया) ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy