SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7894 A DESCRIPTIVE CATALOGUE OF तत्कीर्त्या च भवोऽभितो विशदया यातः पराभूतता सन्तापं समवाप्य तस्य हृदये गङ्गां बिभर्ति ध्रुवम् । तद्वत्प्राप्य पराभवं शुचिरलं तस्य प्रतापेन किं सम्प्राप्तो बडवामुखं जलनिधेरम्भः पिबत्यन्वहम् ॥ ३२ ॥ तस्याजौ परिविडतामधिगता योधैर्निशातायुधैस्त्रासावेशपलयिता वनमथ प्राप्ता द्विषद्भूमिपाः । आश्वासं समवाप्य वेषदवनाबानाईतामत्र ते मन्वानाः स्म बुधा नरौरविगमे पृच्छन्ति सूत्रं तदा ॥ ३३ ॥ लग्ने शुभे वीरपभूमिनाथजातामुवाहाङ्कशरायभूपः । कन्यामणिं सोऽथ सलिङ्गमाख्यां यथा मुरारिः श्रियमम्बुजाक्षीम् ॥ ३४॥ तस्यास्स्वं पदसत्त्वसंयुतहृदस्साम्यं महीभृत्सुता नो याति तु चं ति केति कथयत्येतद्गतं प्रस्फुटम्(?) । नामैवाब्धिसुता तथेति सततं ब्रूते निजे भर्तरि प्राप्ताया विनयं च तद्गतमुरो भर्तुश्श्रितत्वं सदा ॥ ३५ ॥ नस्यामभजत पुत्रानङ्कुशरायस्तु माण्डभूपालम् । इम्महि (डि)-अङ्कशरायं शूरं नरसिंहभूत(प)वर्य च ॥ ३६ ॥ अङ्कुशरा(य)नृपालो धन्यामन्यामुवाह कन्यां सः । रम्यां विट्ठलमाख्यां वेङ्कटपतिमाप पुत्रमेतस्याम् ॥ ३७ ॥ रघुवप(र)भूपतिपुत्रीमन्यां चोवाह लक्ष्ममाख्यां सः । तस्यामभजत धीरौ शिवकस्तूर्यताख्यतार्याख्यया)न्वितौ पुत्रौ ॥ ३८॥ तीक्ष्णैर्माण्डमहीश्वरेण नितरां विद्धा रणे मार्गणैः प्रत्यर्थिक्षितिनायका दरयुता याता दिगन्तानमी । तस्यांश्या(ध्या)नाकिमु चञ्चरीककृतकीटौपम्यतो मानसे नित्यं मार्गणतां स्वयं समभजन्वाता नजिह्मां गतिम् ॥ ३९ ॥ साधर्म्य गतवन्त एव विदधत्यापत्सु संरक्षणं यस्मान्माण्डमहीभुजो रणतले भग्नान् परं धावतः । सन्त्यज्य स्वपुराण्यनन्यगतिकान्प्रत्यर्थिनो भूभृतो दत्वा कन्दरमन्दिराणि विविधं पुष्णन्ति यद्भृतः ।। ४० ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy