SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7892 A DESCRIPTIVE CATALOGUE OB तत्कीर्तिप्रकरप्रतापविजितौ भूत्वा शशाक्कानलौ भूयः साम्यमपीच्छतो यदि सदा लजां विहाय ध्रुवम् । तनिष्ठा जडता स्वकारणगुणोद्भूति गता चन्द्रमा यस्मादम्बुनिधेरवाप जननं वह्निः कृपीटोद्भवः ॥ १७ ॥ स गङ्गमाख्याम्बुजलोचनायां शिक्षितीन्द्रो जननित्यकीर्तिः । अजीजनत् साहसविक्रमार्क दाने च कर्ण जगदेकरायम् ॥ १८ ॥ वेद जगदेकमहिभृत्करवालो न (खलु) पूर्वराहुर्यत् । न पुनस्तेन च तेजो प्रस्तं सद्राजमण्डलं प्राप !॥ १९ ॥ जित्वा पुराणपुरपादशहक्षितीन्द्रमश्वान्गजानगणितान् तरसाभ्यगृह्णात् । यस्तस्य किन्नु जगदेकमहीधवस्य तुल्यः श्रुतो रणपते(थे) प्रविहाय पार्थम् ॥ २० ॥ गिर्यम्बातरुणीमणेः स जगदेकक्ष्मापतिर्विश्रुती शौर्याधैर्जगतापरायजगदेकक्षोणिनाथौ ततः । सूर्याभं जगतापरायनृपतिं प्रोद्भिन्नवैरिक्षमानाथं चास्य मदाङ्कुशक्षितिपतिं चाजीजनद्वार्मिकम् ॥ २१ ॥ एतेषां जगतापरायनृपतेरन्येष्वसाधारणं सप्त्यारोहणकौशलं महितले दृष्ट्वा धरित्रीजनाः । वश्वचन्ते स्म मदान्धदुष्टयवनव्रातं जिघांसुं परिप्राप्त कल्क्यवतारमब्जनयनं लोकावनायोद्यतम् ॥ २२ ॥ योऽरक्षीदुर्गवर्य घनगिरिमहितौ मुर्तिजाखाननूरूखानौ जित्वा च शूरौ महितवलयुतं चित्तखानं च युद्धे । जीवग्राहं त्वगृहाहहुबलमपि निर्भिद्य सौजातखानं योऽरक्षीच्चेर्नमरकं स जयति जगदेकावनीनाथशौरिः ॥ २३ ॥ अद्धा तज्जगदेकरायनृपतेर्यात प्रतापानले दुष्प्रापे तृणतां तुरुष्कपटलं दृष्ट्वा धरित्रीजनः । जानीते हृदि तत्प्रसिद्धयवनव्राताभिधाने क्रमाप्राप्त लेखकमण्डलस्य लतनं(?) वर्ण सवर्णस्थले ॥ २४ ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy