SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7891 माण्डक्ष्माभृदजन्यजन्यपटलत्रासोऽत्र मुक्तामणेः सादृश्यं गतवान्परस्य विशदाभिख्यः सुवर्णोचितः ॥ ७ ॥ रामो नित्यसुखाप्तयेऽवतरणं माण्डप्रभार्दम्भतो यातो नार्थसमग्रशौर्यभरताभिख्या च तस्यानुजे । जागर्त्यशरायभूभृति कथं कस्मान्नृसिंहेऽनुजे पूणा लक्ष्मणतास्य वेङ्कटपतौ शत्रुघ्नतास्यानुजे ॥ ८ ॥ शासना(द्रा)ज्यं स माण्डक्षितिपतिरखिलक्षोणिपालैर्नुताङ्गिः कृत्वा धर्मानशेषान्बुधकविनिकरलाध्यमेकं निदानम् । कोर्तेः काव्यं परीप्सन्न परिमितकलावेदिभिः सेवितायामासीनः सन्सभायां सविनयमवदन्मां तदाहूय वाक्यम् ॥ ९॥ वेत्येकस्तर्कशास्त्रं परमितरबुधः पाणिनी कविज्ञः कश्चिद्वेदान्तशास्त्रं हृदि वहति परो (भ)दृशास्त्रे प्रवीणः । अन्य काव्यं विधातुं प्रभवति चतुरः कोऽप्यलङ्कारशास्त्रे किं वान्यो लब्धवर्णस्त्वमिव बुधमणे सर्वविद्यास्वभिज्ञः ॥ १० ॥ एकामनाथ इति नाम जगप्रसिद्धं सर्वज्ञतां तव परं विशदं प्रचक्ति। या दुष्टाशेक्षणविधौ पटुतारतां दुर्वासोऽन्वये जननमेव परिब्रवीति ॥ ११ ॥ त्वया समानोऽत्र कि स्ति विद्वान् यतो महानङ्कुशरायभूपः । ममानुजः सर्वकलाप्रवीणो विद्वांसमूरीकुरुने भवन्नम् ॥ १२ ॥ काव्यं सुवृत्तं सरसं विधातुं त्वमेव सर्वज्ञमणिप्रवीणः ।। मदङ्कितं तत् कथयस्व काव्यमेकं युतं सत्कथया मुरारेः ।। १३ ।। मामुक्त्वेत्थं सहर्ष स महिपतिवरो भूषणैरप्यसङ्ख्यैवासोभिर्गन्धपुष्पैः सविनयमथ सम्भावयामास शौरिः । श्रुत्वाहं तस्य वाक्यं प्रमुदितहृदयः काव्यवयं च सत्योद्वाहाख्यानं प्रकर्तुं गुणगणयुतमुद्युक्तवानस्मि साधु ॥ १५ ॥ मत्काव्यनायकमणेण्डिनाममहीभुजः । अन्ववायोऽधुना साधु वण्येते सद्गणयुतः ॥ १५ ॥ राणावंशवरे समस्तधरणिख्याते गुणैरन्विते श्रीगौरीसममल्लमाख्ययुवस्तिम्मक्षमावल्लभात् । शिङ्गक्ष्मापतिराडवाप जननं पार्थो रणे वैभवे सुत्रामा प्रकृतिव्रजस्य च दृशावातृकः पार्विकः ॥ १६ ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy