SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7890 www.kobatirth.org Beginning : A DESCRIPTIVE CATALOGUE OF Immăḍi-Ankusa, son of Ankusaraya of Raṇa family. For detailed particulars regarding this king, see No. 11535 of the D.C.S. MSS. It is here stated that Jagataparaya, uncle of Immadi-Ankusa conquered Mürtij&khan, NŪrūkhan, Cittakhan, Saujātakhau and protected Ceruna• mulk and that Ankusaraya had also two sons named Kastūri and Śiva by his wife Lakṣmama, the daughter of King Raghuvar श्रीसत्या तरुणीमणेर्गलतले पाणिद्वयेनाङ्गुलि Acharya Shri Kailassagarsuri Gyanmandir द्योताकल्पितनूत्नरत्नयुतिसंशोभं हितैः स्पर्शनैः । बध्नन् तत्पुलकोदयं परिणये कल्याणसूत्रं परं राणामाण्डमहीश्वराय सततं देयादभीष्टं हरिः ॥ १ ॥ विघ्नार्गलस्तोमविभेदनाय भजन्तु सर्वेऽजमुशा (खा ) न् सुरेशान् । कवीश्वरा ग्रन्थमुखेषु सोऽहं भजामि देवं करिवक्तमेव ॥ २ ॥ अस्त्यम्भोरुहनेत्रमागमशिराज्ञेयं समस्तादिमं सर्वज्ञं स्तिमितात्मभिर्मुनिवरैः सन्त्यक्तकामादिभिः । ध्यातं सन्ततमब्जसम्भवमुखैः संस्तूयमानं सुरैः सानङ्गं परिवीक्षितं कमलया नारायणाख्यं महः ॥ ३ ॥ सानन्दा हृदयाम्बुजेषु सततं ध्यायन्ति यद्योगिनो येनाक्रान्तिमगाद्बलेरपहृता गर्वस्य लोकव्रजः । यस्मादुद्भवरू(मा)प जह्नुतनया लोकत्रयीपावनी तस्मादङ्घ्रियुगात्सुदर्शनभृतो वर्णस्तुरीयोऽजनि ॥ ४ ॥ तस्मिन्वर्णललाम्नि जह्नुतनयासोदर्यताविश्रुते वर्णे भूमिभुजां रघोरभिजनो लोके यथाविन्दत । ख्यातिं तद्वदतुल्यशौर्य करुणादानादिकः सद्गुणैः राणावंशवरः प्रसिद्धिमधिकां गोत्रेषु संविन्दते ॥ ५ ॥ योगेनावरवर्ण इत्यभिदधल्लोके परेणेतरानेतद्वर्णभवानथापि मनुजैः संस्तूयमानान् गुणैः । तद्वंशोद्भवभूपतीनभिदधल्लोकप्रसिद्धाभिघान् रामाद्यैः सदृशानथोत्तमतरस्तोत्रार्थतामर्हति ॥ ६ ॥ तस्माद्वंशतरान्महोन्नतियुतात्सद्वत्ततासंयुतो यातो भूपतिजालरम्यमकुट श्रेणीपरिष्कारताम् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy