SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org दवः । THE SANSKRIT MANUSCRIPTS. काव्यार्थमुपसंहरति-- विष्णुरिति । विष्णुर्विपक्षकक्षस्य स्वपदानतया दवः । विजहार द्वारवत्यां स्वपदानतयादवः || विष्णुः- विपक्षकक्षस्य स्वपदानतया दवः विजहार-द्वारवत्यां खपदानतया Acharya Shri Kailassagarsuri Gyanmandir 7889 विष्णुर्द्वारवत्यां विजहार क्रीडितवान् कीदृशः स्वपदानतया सुशोभनमपदानम् अद्भुतकर्म यस्य सः ; स्वपदानः तस्य भावः स्वपदानना तया हेतुभूतया विपक्षकक्षस्य शत्रुवनस्य दवः वनाग्निः । वनाग्निर्हि स्वते - जसा सकलमपि वनसमूहमुन्मूलयति । अयमपि स्वपदानतया विपक्ष कान्तारसमूहसमूलोन्मूलनात् दवतुल्य इत्यर्थः । स्वपदानतया सहित इति वा । तथा स्वपदानतयादवः स्वस्य पदकमलावनतनिखिलयादवजन इत्यर्थः । यमकपद्यानां वृत्तनियमो नास्तीत्यस्माभिरादावेव कथितमिति शिवम् ॥ यत्कृपालेशतोऽज्ञोऽपि सुराचार्यसमो भवेत् कर्मन्दिवृन्दवन्द्यं तं गुरुं वन्दे यतीश्वरम् । श्रुतमपि गुरुमुख्याद्वक्तुमर्थं न दक्षो बहुदिनमनुचिन्ताहानिदोषेण यः स्यात् । मनसि जनिततापस्तं च हातुं कृतैवं महति यमककाव्ये वृत्तिरेषा स्फुटार्थी || मुक्तिस्थलो भवसि(सु)तो गिरिराजकन्यापादाब्जधूलिरनिशं निगमान्त सेवी | गोविन्दभक्तिरससंभृतिभुग्नकण्ठो व्याख्यामिमां व्यरचयत्खलु नीलकण्ठः ।। Colophon : समाप्ता चेयं तच्वप्रकाशिका ॥ इतीशानसूनुनीलकण्ठपूज्यपादविरचितायां शौरिकथाव्याख्यायां तच्वप्रकाशि कायां षष्ठ अश्वासः ॥ No. 11816. सत्यापरिणयः. SATYAPARINAYAH. Substance, palm-leaf. Size, 11 x 1 inches. Pages, 110. Lines, 7 on a page. Character, Telugu. Condition, good. Neatly written. Appearance, old. For Private and Personal Use Only Complete in 12 Sargas. This is a poem treating of the marriage of Satyabhāmā and Kṛṣṇa. By Ēkamranatha, who wrote this poem at the instance of King
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy