SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSORIPTS. 7887 Beginning: अखिलासुरसुरमानुषनिकरानतचरणं गगनेचरवनिताजननुतिगीतिसुमुदितम् । तुहिनाचलतनया . . . . ज(ज)तरमनिशं प्रणमामि तमहिमण्डितचरणाम्बुजयुगलम ! यदनुग्रहविरहे सति भवकेशवविधयः प्रभवन्ति न वदितुं गिर इह किं पुनरपरे । तुहिनद्युतिशकलच्छविविलसन्जटमनिशं प्रणमामि तदधिदेवतममलच्छवि वचसाम् ॥ तुहिनदीधितिखण्डलसज्जटं रविशशाङ्कर शानुविलोचनम् । वटतटीलतराममहं भजे रजतवर्णमनङ्गहरं हरम् ॥ महिषप्रोथनिहितचरणं कारणं महः । मुक्तेर्मुक्तिस्थलास्थानं दोर्ग दुर्ग भजे मुहुः ।। यदनुग्रहतः पुंसां मतिदर्पणनिर्मला । यतीशं तं गुरुं वन्दे त्रय्यन्तोदधिपारगम् ॥ वेणुनिनादविनोदितविश्वं गोपजनोचितवेषविलासम् । तुम्बुरुनारदगीतचरित्रं नौमि सदा वसुदेवसुतं तम् ॥ तत्त्वप्रकाशिकानाम्ना व्याख्या शौरिकथाश्रया । क्रियते नीलकण्ठेन श्रुतार्थपरिशुद्धये ।। रामवर्ममव(नृप)तौ महीमिमां पाति साकमिव गोदवर्मणा । नीलकण्ठमहिताकृिता(सा) वृत्तिरान्ध्यमतिदोषहन्त्य(न्त्य)सौ ।। पदच्छदादाविह यत्क्रमेण पदान्वयस्तत्क्रमतोऽर्थवादः । विशेषणानामथ योजनेति व्याख्याप्रकारो गदितो ममात्र । अथ शौरिकथाख्यं यमककाव्यं चिकीर्षुः कविः करिष्यमाणकाव्यनिष्प्रत्यूहपरिसमाप्त्यादिनिखिलप्रयोजनसिद्ध्यर्थ " स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥" इत्यादिवचनानुसारेण श्रीकृष्णाख्यविशिष्टेष्टदेवता . . . . . . • . . . . . . . . . . लोकत्रयेण ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy